Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part C

सङ्गीतवैद्यकीयम् – त्रिदोषाणामुपरि स्वराणां प्रभावः

आवीरलालगङ्गोपाध्यायः

पत्रेऽस्मिन् सङ्गीतरत्नाकरदिशा गीतेन सह रससम्बन्धः समालोचितः। तत्र च तेषां वैद्यकीयशास्त्रेण सह सम्बन्धः परिकल्पितः। येन हि कीदृशगीतस्य कस्मिन् दोषप्रकोपने प्रयोगः साधुः इति ज्ञायते। अत्र काव्यशब्दसहकृतगीतं विहाय प्रचलितरागसम्बन्धं च हित्वा केवलगीतप्रकाशकत्वं स्वराणां चिन्तितम्। एषा किल प्राथमिकी चिन्ता अस्मिन् प्रसङ्गे। एतत्सूत्रमादाय अग्रेऽपि स्यात् गीतरसबोधप्रयत्नः इति पत्रस्यास्य प्रमुखलक्ष्यम्।
Pages : 185-190 | 588 Views | 70 Downloads
How to cite this article:
आवीरलालगङ्गोपाध्यायः. सङ्गीतवैद्यकीयम् – त्रिदोषाणामुपरि स्वराणां प्रभावः. Int J Sanskrit Res 2021;7(6):185-190. DOI: 10.22271/23947519.2021.v7.i6c.1571

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.