Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part C

भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति इति योगलब्धज्ञाप्यज्ञापकाध्ययनम्

Rahul Gazi

सूत्रार्थज्ञानाय विध्यादिशास्त्राणमिव ज्ञापितवचनानामप्यस्ति आवश्यकता। प्रस्तुतसूत्रसम्बद्धशोधपत्रे दीक्षितादीनामाशयः कः इति वक्ष्यते। सूत्रस्य पदकृत्यं महाभाष्यानुसारेणापि प्रदर्शयिष्यते ।पुनरप्यस्माद् ज्ञापकशास्त्राद् उपलब्धयोः स्वरविधौ सङ्घातः कार्यी भवति इति स्वरविधौ सप्तम्यस्तदन्तसप्तम्यो भवन्तीति च ज्ञाप्ययोः स्वांशे चारितार्थ्यम् किं फलमन्यच्च इत्येतदप्यालोचयिष्यते। वार्तिकभाष्ययोः कुत्रचिद्विरोधोऽस्ति नवेति तदपि ज्ञास्यत इत्येतदत्रशोधपत्रे अभिप्रेतमस्ति।
Pages : 155-158 | 446 Views | 78 Downloads
How to cite this article:
Rahul Gazi. भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति इति योगलब्धज्ञाप्यज्ञापकाध्ययनम्. Int J Sanskrit Res 2021;7(6):155-158.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.