Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part B

घटकर्परकृताया घटकर्परकाव्यस्य टीकायाः सम्पादनम्

Tarun Kumar Samanta

घटकर्परकाव्यं सुप्रसिद्धखण्डकाव्यमेकम् । ग्रन्थादौ षट्सु श्लोकेषु वृष्टेः विर्णनमस्ति, अन्तिमे श्लोके कवेः स्वस्य यमकालङ्कारनैपुण्यं ख्यापितम् । अवशिष्टेषु श्लोकेषु नायिकायाः पतिविरहजनितस्य दुःखस्य विर्णनमस्ति । प्रावृषि मेघानामुदयं समुद्दिश्य स्वकल्पितया कल्पनया मदनाकुला सती प्रियसखीं पुरस्कृत्य विरहिणी तत्कविर्दर्शयन्नाह – निचितमित्यदि एकविंशतिः श्लोकाः ।
Pages : 91-97 | 517 Views | 101 Downloads
How to cite this article:
Tarun Kumar Samanta. घटकर्परकृताया घटकर्परकाव्यस्य टीकायाः सम्पादनम्. Int J Sanskrit Res 2021;7(6):91-97.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.