Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part F

परिभाषेन्दुशेखरेऽनुबन्धाः विमर्शः

डाॅ. सुभाषचन्द्र मीणा

अनुबन्धवर्णाः ण् च् क् श् ङेत्यादयः प्रत्ययानामवयवाः न वेति संदेहे पूर्वपक्षिमतानुवादाय नागेशेनानवयवत्वपक्षप्रतिपादनाय अनेकान्ताः अनुबन्धाः इति परिभाषा अवतारिता। अस्यां परिभाषायामनेकान्ता इति पदस्यानवयवा इत्यर्थः। अणादिप्रत्यायहारेषु ये णकारादयोऽनुबन्धवर्णाः ते प्रत्ययानामवयवा न भवन्ति । अत एव ते कदाऽपि लक्ष्येषु नैव दृश्यन्ते । नागेशोऽत्र ‘वस्तुतस्तु एकान्ता इत्येव न्याय्यम्’ इत्यादिवाक्यै ग्रन्थे सिद्धान्तपक्षं प्रादर्शयत्। अनुबन्धानामवयवत्वपक्ष एव प्रामाणिको भाष्यकारसम्मतश्च । अत एव उभयपदमनुबन्धे किमत्र न्याय्याम्? एकान्ता इत्येव न्याय्याम् इति ‘‘तस्य लोपः’’1इति सूत्रस्थं भाष्यं सङ्गच्छते । अनुबन्धानामवयवत्वे अनेकाल्शित् सर्वस्य इति सूत्रे षिद्ग्रहणमेव व्यर्थीभूयैनां परिभाषां ज्ञापयति-नानुबन्ध्कृतमनेकाल्त्वम् इति ।
अवदातमिति प्रयोगानापत्तिरित्याशङ्कायां नागेशेन परिभाषेन्दुशेखरे ‘नानुबन्धकृतमनेजन्तत्वम्’ इति परिभाषा अवतारिता । अनुबन्धकृतमनेजन्तत्वं कार्यप्रयोजकं न भवतीति तत्परिभाषार्थः । अपवादप्रत्ययोत्सर्ग निरूपितमनुबन्धप्रयुक्तमसारूप्यं नैवाश्रयणीयमिति नानुबन्धकृतमसारूप्यम् इत्यस्याः अर्थः । ददाति ‘‘दधात्येर्विभाषा’’ इति णबाधकशस्य विकल्पविधायकमस्याः ज्ञापकम्।
Pages : 349-351 | 291 Views | 50 Downloads
How to cite this article:
डाॅ. सुभाषचन्द्र मीणा. परिभाषेन्दुशेखरेऽनुबन्धाः विमर्शः. Int J Sanskrit Res 2021;7(5):349-351.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.