Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part E

स्फूर्तकक्षाधिगमे (Smart Class) अभिप्रेरकतत्त्वानि

शङ्कर वेरा

वैज्ञानिकयुगेऽस्मिन् मानवाः यन्त्राधारिताः भवन्ति। छात्रकेन्द्रितशिक्षाव्यवस्थायां पठनपाठनसमये सामान्यकक्षायामुपवेशने छात्राणामरुचिर्दृश्यते। अतः कक्ष्यां रुचिपूर्णं कारयितुमुपायः परिकल्पते। तथा च अभिप्रेरणमपि दातव्यं भवति। उपायत्वेन यदि स्फूर्तकक्षामाध्यमेन अध्ययनं भवति तर्हि पाठः रुचिपूर्णो भवति, सारल्येन छात्राणामधिगमश्च भवति। एतदर्थमभिप्रेरणा अपेक्ष्यते। पुनश्च वर्तमानपरिस्थितौ सर्वत्र ई-माध्यमेन शिक्षाप्रदानं प्रचलति। कदा स्वाभाविकरूपेण पूर्ववत् एकत्र मिलित्वा पठनपाठनकार्यं भविष्यतीति वक्तुं न शक्यते। अस्यां परिस्थितौ सम्यग्रूपेण कक्षां चालयितुं सर्वेषां कृते अभिप्रेरणा सुतरां स्यात्। अतः स्फूर्तकक्षाविषये सम्यक् परिचयज्ञानं भवेत्। कक्ष्यायां भागग्रहणे रुचिर्वर्धनाय च कथमभिप्रेरणां दातुं शक्यते, इत्यस्मिन् विषये प्रतिपादयिष्यते।
Pages : 255-257 | 431 Views | 49 Downloads
How to cite this article:
शङ्कर वेरा. स्फूर्तकक्षाधिगमे (Smart Class) अभिप्रेरकतत्त्वानि. Int J Sanskrit Res 2021;7(5):255-257.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.