Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part E

स्फूर्तकक्षाधिगमे (Smart Class) अभिप्रेरकतत्त्वानि

शङ्कर वेरा

वैज्ञानिकयुगेऽस्मिन् मानवाः यन्त्राधारिताः भवन्ति। छात्रकेन्द्रितशिक्षाव्यवस्थायां पठनपाठनसमये सामान्यकक्षायामुपवेशने छात्राणामरुचिर्दृश्यते। अतः कक्ष्यां रुचिपूर्णं कारयितुमुपायः परिकल्पते। तथा च अभिप्रेरणमपि दातव्यं भवति। उपायत्वेन यदि स्फूर्तकक्षामाध्यमेन अध्ययनं भवति तर्हि पाठः रुचिपूर्णो भवति, सारल्येन छात्राणामधिगमश्च भवति। एतदर्थमभिप्रेरणा अपेक्ष्यते। पुनश्च वर्तमानपरिस्थितौ सर्वत्र ई-माध्यमेन शिक्षाप्रदानं प्रचलति। कदा स्वाभाविकरूपेण पूर्ववत् एकत्र मिलित्वा पठनपाठनकार्यं भविष्यतीति वक्तुं न शक्यते। अस्यां परिस्थितौ सम्यग्रूपेण कक्षां चालयितुं सर्वेषां कृते अभिप्रेरणा सुतरां स्यात्। अतः स्फूर्तकक्षाविषये सम्यक् परिचयज्ञानं भवेत्। कक्ष्यायां भागग्रहणे रुचिर्वर्धनाय च कथमभिप्रेरणां दातुं शक्यते, इत्यस्मिन् विषये प्रतिपादयिष्यते।
Pages : 255-257 | 359 Views | 33 Downloads
How to cite this article:
शङ्कर वेरा. स्फूर्तकक्षाधिगमे (Smart Class) अभिप्रेरकतत्त्वानि. Int J Sanskrit Res 2021;7(5):255-257.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.