Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part D

श्रीपुरुषोत्तमचरिते दार्शनिकपरिशीलनम् / संगीता राणी विश्वालः

संगीता राणी विश्वालः

देवभाषा संस्कृतभाषा सर्वासां भाषाणां जननीति समग्रविश्वे सुपरिचिता । अस्यां महनीया-भाषायां विविध-काव्य-कविता-नाटक-उपन्यासादयः रचयित्वा उत्कलस्य वरपुत्राः स्वप्रतिभायाः उत्कर्षतां प्रतिपादितवन्तः । तेषु सुयोग्य-संस्कृतविद्वान् गणेश्वर-रथमोहदयः स्वस्वसाधनाचवलेन संस्कृतवाङ्मयं समृद्धं कृतवान् तथा उत्कलभूमेरक्षयकीर्त्तिं समग्रविश्वे स्थापितवान् । न केवलं काव्यक्षेत्रे अपि तु वेद-वेदाङ्ग-व्याकरण-दर्शन-धर्मशास्त्रादिक्षेत्रेषु अपि अस्याः अम्लानधारा सौच्छलन्ती प्रवहति इति महतः आनन्दस्य विषयः । तस्य प्रकाशितेषु ग्रन्थेषु ‘पुरुषोत्तमचरितम्’ इति महाकाव्यं कवेः उच्चोकोटिकं कवित्वं प्रकाशयति । भारतीयधर्मस्य दर्शनस्य च प्राचीनतमं मूलस्वरूपं भवति ऋग्वेदः । अत्र सवित्रृ-मन्त्रः ‘तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात्’ इति प्रणवेन मिलित्त्वा स मन्त्रः गायत्रीमन्त्रः इति सर्वजनध्येयः । कविः स्वीये श्रीपुरुषोत्तम-महाकाव्यस्य प्रथम-सर्गस्य प्रथम-श्लोके एवं परंब्रह्मणः स्वरूपं वर्णयति । यथा -
"वरेण्यमन्तहृदयं पुनाति नं-
स्त्रयीमयं यत् त्रिगुणं गुणातिगम् ।
जगत्-प्रसूति-स्थिति-नाश-कारणं
चकास्ति तेजो विभु भूर्भुवः स्वरोम् ॥"
सर्वाणि दर्शनानि यथा ब्रह्मणः स्वरूपं, मायायाः स्वरूपं, धर्मानुवन्धित्वम्, कर्मवादः, सेवाधर्मः, विश्ववन्धुत्वभावः, एकात्मभावः, जीवनोपयोगिता, पुनर्जन्मविषयादि पुरुषोत्तमकाव्यस्य विभिन्नसर्गे कविः वाचस्पतिः अभिव्यनक्ति । काव्येऽस्मिन् तस्य शास्त्र-नैपुण्य-समेतं दार्शनिक-भावकत्वञ्च सहृदय-जनानां श्रद्धाभाजनं भवितुमर्हति । एतत् सुनिश्चितं यत् दर्शनं मानवजीवनं पावयति तथा समुन्नयति, सद्भावं प्रेरयति, जनेषु मैत्री-शान्ति-साम्यादि वार्ता प्रसारं कृत्वा समग्रविश्वे सार्वभौंमिकिं सार्वलौकिकिं च उन्नतिं निर्दिशति ।
Pages : 204-212 | 480 Views | 55 Downloads
How to cite this article:
संगीता राणी विश्वालः. श्रीपुरुषोत्तमचरिते दार्शनिकपरिशीलनम् / संगीता राणी विश्वालः. Int J Sanskrit Res 2021;7(5):204-212. DOI: 10.22271/23947519.2021.v7.i5d.1503
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.