Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part A

वैदिकयुगे नारीसंस्काराः

Dr. Arundhati Ojha

भारतीय वाङ्मये यावन्ति शास्त्राणि दरीदृश्यन्ते तेषु सर्वेषु शास्त्रेषु मूलम् भवति भगवान् वेदः । स च वेदः भगवतः परं ब्रह्मण: निःश्वासभूत: अपौरुषेयश्च विद्यते । अयं वेद: ज्ञानराशि: सर्वज्ञानमय: सर्वस्मैः युक्तश्च परिप्रकाशित अस्ति । समग्रेयं पृथिव्यां यावन्तविषया: उद्भासन्ते तेषां सर्वेषां विषयाणां समुल्लेखा: वेदे विराजते । भगवतः प्रपञ्चितेऽस्मिन् जगतितले नारी भवति अपूर्वसृष्टिः । सा जाया, जननी, भगिनीरूपेण प्रतिपादितास्ति । परन्तु मनुष्यः संस्कारद्वारा यथामार्जित: सुसंस्कृत: शिक्षितः सुसभ्यश्च भवति तथैव इयं नारी संस्कारेण वलेन सुशिक्षिता, सुसभ्या, सुसंस्कृता तु जायते । परन्तु केषुचित् संस्कारेषु तस्याः अधिकार: कुत्रवा तस्या: अनधिकार: तन्मया अत्र प्रबन्धे उपस्थाप्यते ।
Pages : 38-42 | 598 Views | 99 Downloads
How to cite this article:
Dr. Arundhati Ojha. वैदिकयुगे नारीसंस्काराः . Int J Sanskrit Res 2021;7(5):38-42. DOI: 10.22271/23947519.2021.v7.i5a.1469

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.