Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part A

वैदिकयुगे नारीसंस्काराः

Dr. Arundhati Ojha

भारतीय वाङ्मये यावन्ति शास्त्राणि दरीदृश्यन्ते तेषु सर्वेषु शास्त्रेषु मूलम् भवति भगवान् वेदः । स च वेदः भगवतः परं ब्रह्मण: निःश्वासभूत: अपौरुषेयश्च विद्यते । अयं वेद: ज्ञानराशि: सर्वज्ञानमय: सर्वस्मैः युक्तश्च परिप्रकाशित अस्ति । समग्रेयं पृथिव्यां यावन्तविषया: उद्भासन्ते तेषां सर्वेषां विषयाणां समुल्लेखा: वेदे विराजते । भगवतः प्रपञ्चितेऽस्मिन् जगतितले नारी भवति अपूर्वसृष्टिः । सा जाया, जननी, भगिनीरूपेण प्रतिपादितास्ति । परन्तु मनुष्यः संस्कारद्वारा यथामार्जित: सुसंस्कृत: शिक्षितः सुसभ्यश्च भवति तथैव इयं नारी संस्कारेण वलेन सुशिक्षिता, सुसभ्या, सुसंस्कृता तु जायते । परन्तु केषुचित् संस्कारेषु तस्याः अधिकार: कुत्रवा तस्या: अनधिकार: तन्मया अत्र प्रबन्धे उपस्थाप्यते ।
Pages : 38-42 | 517 Views | 85 Downloads
How to cite this article:
Dr. Arundhati Ojha. वैदिकयुगे नारीसंस्काराः . Int J Sanskrit Res 2021;7(5):38-42. DOI: 10.22271/23947519.2021.v7.i5a.1469
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.