Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part A

सर्वङ्कषाटीकायां व्याकरणालोचनं गुरुत्वञ्च : संक्षिप्तमेकं परिशीलनम्

Dr. Sujay Das

महाकविमाघप्रणीतम् अत्युकृष्टमेकं महाकाव्यं तावद् शिशुपालवधमिति। महाकाव्यस्यास्य बहवष्टीकाः सन्ति। तासु मल्लिनाथकृता ‘सर्वङ्कषा’ अतीवोत्कृष्टा टीका। टीकायामस्यां अन्वयमुखेन सर्वाणां श्लोकानां हृदयग्राही व्याख्या प्रदत्ता। पुनश्च प्रसङ्गक्रमेन तत्र व्याकरण-दर्शन-कामार्थ-सङ्गीत-कोष-धर्मालंकारशास्त्रादीनां बहुविधा आलोचनाः समुपवर्णिताः। तथापि व्याकरणगतालोचनमत्र अतीव समीचिनम्। अत्र माघकाव्यस्य बहुविधानां ख्याताख्यात-दुरुहशब्दाणां युक्तिनिष्ठव्याख्यानं परिदृष्टम्। व्याख्यानमेतद् शिशुपालवधस्य सम्यगार्थबोधे रसबोधे च अतीव सुकरम्।
Pages : 27-32 | 586 Views | 68 Downloads
How to cite this article:
Dr. Sujay Das. सर्वङ्कषाटीकायां व्याकरणालोचनं गुरुत्वञ्च : संक्षिप्तमेकं परिशीलनम्. Int J Sanskrit Res 2021;7(5):27-32.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.