Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part A

अष्टांगयोगान्तर्गते यमानां पालनं तथा तस्य फलम्‌

डा0 वीना विश्नोई शर्मा

यदा साधकः मनसा वाचा कर्मणश्च अहिंसायां प्रतिष्ठितं भवति। तदा तेषां सान्निध्ये सर्वप्राणिनां वैर त्यागो भविष्यति। कदापि अन्य प्राणिभिः कष्टं न प्राप्तवान। अस्मिन् कार्ये सिद्धयार्थे सर्वप्रथम सर्वप्रकारेण सर्वविधिषु सर्वकालेषु सर्वत्रदेश्ेाषु यदा अहिंसा जायते तदा साधकस्य सान्निध्ये यः हिंसकः प्राणि आगच्छति तदा तस्य वैर अवरुद्धं जातम्। त इमे अहिंसादयो यमाः देश-काल-जाति≤ानवच्छिन्नाः सार्वभौमाः सर्वावस्थास्वानुगतं महाव्रतमित्याख्यायन्ते।
अष्टांगयोगान्तर्गते यमानां पालनं तथा तस्य फलम्
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। 1
Pages : 14-17 | 497 Views | 75 Downloads
How to cite this article:
डा0 वीना विश्नोई शर्मा. अष्टांगयोगान्तर्गते यमानां पालनं तथा तस्य फलम्‌. Int J Sanskrit Res 2021;7(5):14-17.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.