Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part C

तीर्थस्थानमथुराधामस्य महत्त्वम्

Dr. Manasi Rath

अद्यापि विंशशताब्द्या: शेषभागे विकटकलियुगे चोग्राधुनिकवादे पाश्चात्यसभ्यता विमण्डिते काले जना: पापं प्रति शंकिता: भवन्ति । तदर्थं च धर्मशास्त्रस्य मार्गं स्वीकुर्वन्ति । अत: धर्मशास्त्रस्यव्यवस्था सर्वकालिकी । प्रयोजनार्थं कामार्थं च तीर्थस्यावश्यकता सुतरामेव राराजते । समग्रेस्मिन् भारतवर्षे वहुनि तीर्थस्थानरूपेण पुराणादिषु प्रवर्णितं विद्यते । तत्र मस्तिकजना: भक्तिभावनाया पूजाजप स्नानादिकं च विद्याय स्वबाञ्छितानि फलानि लभन्ते । बहुविधेषु तीर्थेषु हिन्दधर्मस्य सप्तप्रमुखस्थानानि विद्यन्ते । यथा: "अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तीका । पुरीद्वारावती चैव सप्तैता: मोक्षदायका: ।। इति ।"
Pages : 163-164 | 468 Views | 53 Downloads
How to cite this article:
Dr. Manasi Rath. तीर्थस्थानमथुराधामस्य महत्त्वम्. Int J Sanskrit Res 2021;7(4):163-164.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.