Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part C

पाणिनीयसूत्रोदाहरणरूपेण दर्शनशास्त्रीयप्रमाणसिद्धान्तः

Dr. Dharmendra Das

काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति विदितमेव सर्वेषाम् । दर्शनशास्त्रे विविच्यमाना: पारिभाषिकशब्दा: पाणिनीयशास्त्रव्याख्याने उदाहरणरूपेण स्वीकृता: वर्त्तन्ते । प्रसङ्गेऽस्मिन् भगवता पाणिनिना प्रणीतानि सूत्राणि परमसहायकानि भवन्ति । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा: अनेनेति व्याकरणम् नाम शब्दशास्त्रम् । शब्दानाम् अनुशासनं व्याकरणशास्त्रस्य मूलं प्रयोजनम् । अनुशिष्यन्ते अपशब्देभ्य: साधुशब्दा: पृथक्कृत्य ज्ञायन्ते इति शब्दानुशासनम् । इत्थं शब्दानां संस्कार: व्याकरणशास्त्रेण क्रियते । दर्शनशास्त्रे दृष्टा: पारिभाषिकशब्दा: पाणिनीयसूत्रै: संस्कारिता: । तत्र पाणिनीयसूत्रोदाहरणरूपेणागत: दर्शनशास्त्रीय: प्रमाणसिद्धान्त: शोधपत्रेऽस्मिन् विचार्यते ।
Pages : 153-156 | 516 Views | 82 Downloads
How to cite this article:
Dr. Dharmendra Das. पाणिनीयसूत्रोदाहरणरूपेण दर्शनशास्त्रीयप्रमाणसिद्धान्तः. Int J Sanskrit Res 2021;7(4):153-156.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.