Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part C

पाणिनीयसूत्रोदाहरणरूपेण दर्शनशास्त्रीयप्रमाणसिद्धान्तः

Dr. Dharmendra Das

काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति विदितमेव सर्वेषाम् । दर्शनशास्त्रे विविच्यमाना: पारिभाषिकशब्दा: पाणिनीयशास्त्रव्याख्याने उदाहरणरूपेण स्वीकृता: वर्त्तन्ते । प्रसङ्गेऽस्मिन् भगवता पाणिनिना प्रणीतानि सूत्राणि परमसहायकानि भवन्ति । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा: अनेनेति व्याकरणम् नाम शब्दशास्त्रम् । शब्दानाम् अनुशासनं व्याकरणशास्त्रस्य मूलं प्रयोजनम् । अनुशिष्यन्ते अपशब्देभ्य: साधुशब्दा: पृथक्कृत्य ज्ञायन्ते इति शब्दानुशासनम् । इत्थं शब्दानां संस्कार: व्याकरणशास्त्रेण क्रियते । दर्शनशास्त्रे दृष्टा: पारिभाषिकशब्दा: पाणिनीयसूत्रै: संस्कारिता: । तत्र पाणिनीयसूत्रोदाहरणरूपेणागत: दर्शनशास्त्रीय: प्रमाणसिद्धान्त: शोधपत्रेऽस्मिन् विचार्यते ।
Pages : 153-156 | 421 Views | 60 Downloads
How to cite this article:
Dr. Dharmendra Das. पाणिनीयसूत्रोदाहरणरूपेण दर्शनशास्त्रीयप्रमाणसिद्धान्तः. Int J Sanskrit Res 2021;7(4):153-156.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.