Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 3, Part B

वैयाकरणः मल्लिनाथः - रघुवंशमहाकाव्यस्य सञ्जीविनी-टीकानुसारे एका समीक्षा

मानस कुमार घोषः

संस्कृतभाषायाः प्रायेण सर्वास्वेव शाखासु विरचितानां ग्रन्थानामर्थावगमो विना टीकया न सम्भवति । एतस्मिन् कारणे कविकर्मणां मर्मार्थं सुखेन वोधयितुं काले काले विद्वद्भिर्बहवष्टीकाः विरचिताः । तत्र महाकाव्यानां व्याख्यातृषु बहुषु समुपलभ्यमानेष्वपि तत्रभवतो मल्लिनाथस्य स्थानमुच्चैर्विद्यते । संस्कृतभाषायाः प्रायेण सर्वास्वेव शाखासु यथा न्यायदर्शने, वैशेषिकदर्शने, ज्योर्विविद्यायां, तन्त्रे, नीतिशास्त्रे, व्याकरणशास्त्रे, पुराणधर्मशास्त्रादिषु तस्य पाण्डित्यमासीदिति तदीयटीकाध्ययनेन अस्माभिः विज्ञायते । परन्तु व्याकरणसाशास्त्रे तस्य सर्वाधिकं पाण्डित्यं आसीदिति तदीयटीकाध्ययनेन वक्तुं शक्यते । विशेषतः मल्लिनाथः व्याख्याकारः आसीत् इति वयम् जानीमः, किन्तु सः वैयाकरणः अपि आसीत् इति मे शोधपत्रस्य आलोच्य विषयः। शोधपत्रेऽस्मिन् मल्लिनाथस्य व्याकरणशास्त्रविषयकं यद् ज्ञानं रघुवंशमहाकाव्यस्य सञ्जीविनीटीकायां लभ्यते तस्य समुपस्थापनं यथामति क्रियते ।
Pages : 79-83 | 608 Views | 87 Downloads
How to cite this article:
मानस कुमार घोषः. वैयाकरणः मल्लिनाथः - रघुवंशमहाकाव्यस्य सञ्जीविनी-टीकानुसारे एका समीक्षा. Int J Sanskrit Res 2021;7(3):79-83.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.