Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 2, Part C

पुराणेषु वर्णितानां देवीरहस्यानां समीक्षात्मकं परिशीलनम्

निकुंज त्रिवेदी

अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ।। देव्यपराधयक्षमापनस्तोत्रम्- 11
देव्याः करुणा परिपूर्णरूपेण अस्माकं सर्वेषामुपरि भवत्येव । अत एव वयं देवीरहस्यानां ज्ञानार्थं चिन्तनार्थम् अवबोधनार्थञ्च एतस्मिन्मार्गे यामः। अनादिकालात् प्रतिष्ठिता एकरूपाऽपि जगन्मातुरूपासना नामरूपाभ्यां वैविध्यमासाध्य साधकरुचि भेदात् अनेकरुपताम्, रहस्यम्, प्रशस्ततां च भजते। भक्तियोगज्ञानानां यादृशः समन्वयोऽस्मिन् मते शाक्तधर्मे उपलभ्यते नैतादृशोऽन्येषु । देवीरहस्यप्रतिपादकानां संख्या प्रायः अत्यल्पा वर्तते ।
“महापुराणान्येतानि ह्यष्टादश महामुने” । एषु अष्टादशपुराणेषु या शक्तिः वर्तते, सा शक्तिरेव देवी इति विद्वद्भिः मन्यते।
Pages : 118-121 | 551 Views | 80 Downloads
How to cite this article:
निकुंज त्रिवेदी. पुराणेषु वर्णितानां देवीरहस्यानां समीक्षात्मकं परिशीलनम्. Int J Sanskrit Res 2021;7(2):118-121.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Please use another browser.