Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 2, Part A

विभाषाशब्दस्य ऐतिहासिकमध्ययनम्

Sukanya Senapati

व्याकरणशास्त्रस्य विकाशोऽष्टाध्याय्याः पूर्वमपि सर्वतो भावेन आसीत्।अष्टाध्याय्यां प्रयुक्ताः बहवः शब्दा आचार्यैः पूर्वमपि स्वग्रन्थेषु तेष्वेवार्थेषु तद्भिन्नेषु चार्थेषूक्ता इति दृश्यन्ते। काश्चन पाणिनीयसंज्ञाः या वर्तन्ते तादृशेषु संज्ञाशब्देषु विभाषासंज्ञा अत्र विचारणीया भवति।‘न वेति विभाषा’ इत्यष्टाध्याय्याम्।विभाषाशब्दः न अव्ययमित्येकं मतम्।।सामान्यतः विकृता भाषा विभाषा इत्याशयेन केचन आधुनिकाः विद्वांसः प्रचक्षन्ते।प्रातिशाख्ये विभाषाशब्दः विकल्पवाची एव।पाणिनिना तादृशाः बहवः शब्दाः प्रयुक्ताः ये व्याकरणशास्त्रे पारिभाषिकत्वेन लौकिकार्थबोधकत्वेन चोपलभ्यन्ते।
Pages : 19-20 | 515 Views | 56 Downloads
How to cite this article:
Sukanya Senapati. विभाषाशब्दस्य ऐतिहासिकमध्ययनम्. Int J Sanskrit Res 2021;7(2):19-20. DOI: 10.22271/23947519.2021.v7.i2a.1365

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.