Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part I

वेदोपनिषत्सु भक्तितत्त्वविमर्शः

डॉ. नन्दिघोषमहापात्रः

संसारे उत्पत्रः जीवः स्वभावत एव सुखस्य कामनां करोति । सुखं च लोके अनेकविधं भवति । तत्र पुनः भौतिकमाध्यात्मिकमिति प्रकारद्वयं प्रसिद्धं लोके । साम्प्रतिकसमाजः भौतिकसुखमनुधावति । तावता जीवनं धन्यं मनुते । परन्तु तदेव सुखं न अन्तिमः ततोऽप्युत्कृष्टं नित्यनिरतिशयं भगवत्प्रेमरूपं सुखं भवति । तच्च सुखं भक्त्या साध्यम् । अत एव शास्त्रेषु भक्तितत्त्वस्य तावदेव प्राधान्यं यावत् ज्ञानस्य दत्तम् ।
तत्र भक्तिर्नाम भगवद्विषयिणी अनन्यमनसा चिन्तनम् इति गीताशास्त्रेषु वैष्णवसम्प्रदायेषु बहुधा निरूपितम् । भगवान्-भक्तयोर्मध्ये अनन्यसम्बन्धः भक्तिः भवति । भक्तस्य भगवति अहेतुकी प्रीतिः भक्ति इति । मनोवाक्कायेन आत्मनः भगवति समर्पणं भक्तिः । निष्कामकर्म अपि भक्तिः इत्यभिधीयते । अत एव भगर्वीतायां भक्तानां प्रकारभेदसन्दर्भे ज्ञानीभक्त एव भगवतः प्रियतमः इति साक्षात् गीताचार्येण अभिव्यक्तम् । तदुक्तम् –
तेषां ज्ञानी नित्ययुक्त एक भक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ।।24
एवं च यः भक्तः निष्कामभावनया भगवन्तमहरहः सेवते सः एव ज्ञानीभक्तः । फलकामनां विना विहितार्चनः ज्ञानीभक्तः इति ।
भक्तिविषये प्रकारभेदाः भागवतादिषु नवधा भवन्तीति । वेदान्तदृष्ट्या भक्तिनिरूपणप्रसङ्गे निरूपितमिति । अतः अत्र तस्य पिष्टपेषणं न क्रियते । गीताचार्यमतानुसारेण भक्तिः परापरेति भेदेन द्विधा भवति । फलकामनया सह भगवति या प्रीतिः जीवेन प्रदर्श्यते सा अपरा इति अभिधीयते । फलकामनां विना भगवति या अहेतुकी प्रीतिः जीवस्य जायते सा परा इति उच्यते । एषा पराभक्तिरेव ज्यायसी भवति ।
Pages : 523-526 | 242 Views | 71 Downloads
How to cite this article:
डॉ. नन्दिघोषमहापात्रः. वेदोपनिषत्सु भक्तितत्त्वविमर्शः. Int J Sanskrit Res 2021;7(1):523-526.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.