Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part I

ऋकारऌवर्णयोः सवर्णविधिविमर्शः

उत्तम-माझिः

आचार्यः पाणिनिमतानुसारे “तुल्यास्यप्रयत्नं सवर्णम्’’(१/१/९) सूत्रानुसारे तुल्यौ स्थानप्रयत्नौ यस्य तदक्षरं मिथः सवर्णसंज्ञा स्यात्। यथा- ‘दण्डाग्रम्’, ‘दैत्यारिः’ अत्र द्वयोरकारयोरेकोदीर्घ आकारः, स्थानसाम्यात्। परन्तु ऋऌवर्णयोर्मूर्धादन्तात्मकभिन्नस्थानकत्वात् सवर्णसंज्ञा न भवति। माहेश्वरसूत्रेऽपि ‘ऋऌ’ इति पृथगुपदेशः कृतः। परन्तु वार्तिककारेण वार्तिकं कृतम्-“ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्।’’ अतः “ऋत्यकः’’(अ.६/१/१२८) इत्यनेन वैकल्पिके ह्रस्वे अकारे प्रकृतिभावे च ‘खट्वऋर्ष्यः’, ‘मालऋर्ष्यः’ इत्येकं रूपं भवति। यदा सवर्ण्याद् ऌवर्णस्य ग्रहणम्, तदा ‘खट्वा + ऌर्ष्यः’, ‘माला + ऌर्ष्यः’ इति स्थिते “ऋत्यकः’’(अ.६/१/१२८) इत्यनेन वैकल्पिके ह्रस्वे अकारे प्रकृतिभावे च ‘खट्वऌर्ष्यः’, ‘मालऌर्ष्यः’ इत्येकं रूपमपि भवति। परन्तु सर्वत्र ऋकारेण ऌकारग्रहणं सन्निहितं न भवति। यथा ‘क्ऌ३प्तशिखः’ इत्यत्र “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्’’(अ.८/२/८६) इत्यनेन प्लुतो भवति, अत्र ‘अनृतः’ इति पदेन प्लुतो निषेधः कथं न भवति ? अपि च ऌकारेण ऋकारग्रहणं न भवति- “पुषादिद्युताद्यऌदितः परस्मैपदेषु’’(अ.३/१५५) सूत्रस्य ज्ञापकात्। प्रभृतिविषयाणामुपरि विश्लेषणात्मकमध्ययनमस्य शोधप्रबन्धस्य प्रमुखोद्देश्यः।
Pages : 489-493 | 556 Views | 68 Downloads
How to cite this article:
उत्तम-माझिः. ऋकारऌवर्णयोः सवर्णविधिविमर्शः. Int J Sanskrit Res 2021;7(1):489-493.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.