Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part H

जुमरव्याकरणसिद्धान्तकौमुद्योः उपपदविभक्तिविमर्शः

अरबिन्दनायकः

विभक्तिः द्विधा कारकोपपदविभक्तिश्च । क्रियान्वयि कारकम्, उपोच्चारितं पदं उपपदम्। क्रियाश्रिता विभक्तिः कारकविभक्तिः, उपपदाश्रिता विभक्तिः उपपदविभक्तिः। जुमरव्याकरणसिद्धान्तकौमुद्योः नैकानि उपपदविभक्तिनिमित्तिकानि सूत्राणि सन्ति तुलनात्मकदृष्ट्या यत्र कौमुद्याम् एकेनैव सूत्रेण विभक्तिविधानं भवति तत्र जुमरव्याकरणे अनेकलघुसूत्राणां समावेशः दृश्यते ।कौमुद्यां केषुचित् स्थलेषु वार्त्तिकाणा परिभाषाणां च आश्रयः स्वीकृतः।परन्तु जुमरे न तथा केवलं निजसूत्रेण एव तत् संपादितम्। जुमरे सूत्रस्थप्रत्युपपदानाम् उदाहरणं भवति। कौमुद्यां तु कानिचन उदाहरणानि एव वर्तन्ते। जुमरव्याकरणस्थे सूत्रार्थे द्वितीयातृतीयादिविभक्तिनां नामोल्लेखव्यतिरेके ङस्, औस् इत्यादिभिः सुवादिप्रत्ययैः विभक्तिनिर्देशः दरीदृश्यते।
Pages : 430-434 | 545 Views | 83 Downloads
How to cite this article:
अरबिन्दनायकः. जुमरव्याकरणसिद्धान्तकौमुद्योः उपपदविभक्तिविमर्शः. Int J Sanskrit Res 2021;7(1):430-434.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.