Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part F

वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणवहिर्भूतानां परिभाषासूत्राणां परिभाषात्वं प्रयोगक्षेत्रञ्च

मौमिता-खाण्डा

वेदपुरुषस्य मुखं खलु व्याकरणम्, उच्यते- ’मुखं व्याकरणं स्मृतम‘1्। ’व्याक्रियन्ते व्युत्पाद्यन्ते षब्दाः अनेनेति व्याकरणम्। एतेषु सर्वोत्तमं सर्वश्रेष्ठं च व्याकरणं पाणिनिव्याकरणम्। महर्षिणा पाणिनिना विरचितो व्याकरणग्रन्थो हि ’अष्टाध्यायी’। अष्टाध्यायीग्रन्थे चत्वारः पादाः, प्रायः ४॰॰॰ सूत्राणि विद्यन्ते। सूत्रात्मकपरम्परायां महर्षिपाणिनेः ’अष्टाध्यायी’ मस्तकमणिरूपेण अवस्थीयते। कुमारिलभट्टेन तन्त्रवार्तिके
उक्तम़़्-
“सूत्रेष्वेव हि तत् सर्वं यद्वृत्तौ यच्च वार्तिके।
सूत्रं योनिरिहार्थानां सर्वं सूत्रं प्रतिष्ठितम्“2।।
सूत्रमिदं षट्प्रकारकम्। यथा - संज्ञा, परिभाषा, विधिः, नियमः, अतिदेषः, अधिकारष्च। उच्यते-
“संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेषोऽधिकारष्च षड्विधं सूत्रलक्षणम्“।।
केचन तु प्रतिषेधः, अनुवादः, विभाषा, निपातनञ्चेति चतुष्टयं सूत्रलक्षणं संयुज्य दषधा सूत्रलक्षणमिति वदन्ति।
Pages : 300-303 | 655 Views | 104 Downloads
How to cite this article:
मौमिता-खाण्डा. वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणवहिर्भूतानां परिभाषासूत्राणां परिभाषात्वं प्रयोगक्षेत्रञ्च. Int J Sanskrit Res 2021;7(1):300-303.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.