International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part F
भारवेः काव्यनैपुण्यम् -संक्षिप्तालोचना
श्यामल शुभा भञ्जः पण्डितः
संस्कृतकाव्यसाहित्यं सुप्राचीनकालात्विकशितं, पत्रपुष्पैः सुशोभितञ्च। कालिदासस्य उत्तरकाले महाकविः भारविः आसीत् सुप्रसिद्धः कविवरः। तस्य काव्यनैपुण्यं पाण्डित्यं वाग्वैद्धञ्च लोकेषु सुप्रसिद्धम्। महाभारतस्य उपाख्यानमाश्रित्य तस्य 'किरातार्ज्जुनीयम्' महाकाव्यं काव्यगगने ज्योतिष्कमिव विद्यते। अर्थगौरवसमृद्धं काव्यमिदं नारिकेलवचोसम्मितम्।अस्मिन् प्रवन्धे अहं महाकवेः भारवेः काव्यनैपुण्यं तथा तस्य काव्यगुणकर्त्तनं कर्तुमिच्छामि स्तोकेन।
How to cite this article:
श्यामल शुभा भञ्जः पण्डितः. भारवेः काव्यनैपुण्यम् -संक्षिप्तालोचना. Int J Sanskrit Res 2021;7(1):288-293.