Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part E

दशकुमारचरिते राजनीतिविवेचनम्

Kajal Oraon

वर्तमानकाले नागरिकस्तरे अथवा व्यक्तिगतस्तरे विशेषसिद्धान्तेषु केचित् परिचर्चा: कुर्वन्ति, सा राजनीति इति कथ्यते। राजनीत्याम् स्वज्ञाने भिन्न: नीत्या: आगच्छन्ति यथा- नीत्या: निर्माणं करोति, राजनीतिविचाराणां अग्रेसरति, शत्रुणां प्रति युद्ध: कथं करणीयम् इति विषयणां चिन्तनं करोति। राजनीति अनेकेन प्रकारेण भवितुं शक्नोति यथा- ग्रामस्य परम्परागत: राजनीति, स्थानीयसर्वकार:, सम्प्रभुत्वपूर्णराज्य: अथवा अन्तराष्ट्रीयस्तरे भवति।
प्राचीनसंस्कृतसाहित्येषु राजनीतिविषयक तथ्याणां प्रभुत्वमस्ति । सम्प्रति तत्कालीनराजनीतिकस्थिकां अवलोक्यते । कौटिल्येन विरचित: अर्थशास्त्र: राजनीतिविषयकमुख्य़ग्रन्थ: अस्ति य: वर्तमानकाले अत्यन्तोपयोगी भवति। एतस्मिन क्रमे प्राय: षष्ठीशताब्द्या: संस्कृतग्रन्थ: दण्डीविरचित: दशकुमारचरितोऽस्ति। यस्मिन् अष्ट: उच्छ्वासा: सन्ति। एतस्मिन् काव्ये दशकुमाराणां चरित्राणां वर्णनं अस्ति। एतस्मात् कारणात् एतस्य नाम: दशकुमारचरितोऽस्ति।
दशकुमारचरितसंस्कृतगद्यकाव्यस्य अष्टमोच्छ्वासे आधुनिकराजनीत्या: सन्दर्भे महत्वपूर्णं परिचर्चा: सन्ति।
Pages : 260-262 | 671 Views | 137 Downloads
How to cite this article:
Kajal Oraon. दशकुमारचरिते राजनीतिविवेचनम्. Int J Sanskrit Res 2021;7(1):260-262.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.