Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part D

पाणिनिव्याकरण-ऋग्वेदप्रातिशाख्ययोः सन्धिविषयकं तुलनात्मकमध्ययनम्

मानसीमालः

पाणिनिः ‘अष्टाध्यायी’ इति ग्रन्थे षष्ठाध्यायस्य प्रथमपादे अष्टमाध्यायस्य तृतीयपादे च सन्धिविषयकं विविधसूत्रं रचितवान्। यद्यपि प्रथमाध्याये ‘परः सन्निकर्षः संहिता’ एतादृशं संहितायाः संज्ञानिर्देशकसूत्रं कृतवान् तथापि परवर्तिकाले रूपमाला-रूपावतार-प्रक्रियाकौमुदीग्रन्थानां प्रक्रियारीतिम् अनुसृत्य भट्टोजिदीक्षितः क्रमानुसारेण सूत्राणां व्याख्यानं न कृत्वा पाणिनिना प्रणीतस्य व्याकरणस्य विविधविषयान् प्रकरणानुसारेण विभाजयामास। तत्र सन्धिविषये व्याख्यानसमये संज्ञापरिभाषाविषयकविविधसूत्राणां प्रयोगं कृत्वा सन्धेः रीतेः व्याख्यां कृतवान्। वैदिकयुगे शौनकेन प्रणीते ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे द्वितीयचतुर्थपटलयोः उक्तवान् - ‘संहिता पदप्रकृतिः’ । पदपाठ एव मूलप्रकृतिः कारणं वा यत् संहितारूपविषये विकारं प्राप्नोति। पाणिनिना प्रणीते ‘अष्टाध्यायी’ इति ग्रन्थे, शौनकेन प्रणीते च ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे सन्धिविषयिणी पर्यालोचना वर्तते। द्वयोः ग्रन्थयोः सन्धिविषयकपर्यालोचनम् अध्ययनं च सम्यक्तया कृत्वा सादृश्यं वैसादृश्यञ्च दृष्टम्। द्वयोः ग्रन्थयोः सन्धिविषयकं तुलनात्मकमध्ययनमिति गवेषणापत्रस्य विषयवस्तु। पाणिनिव्याकरणस्य विशेषतया लक्षणीयं यथा माहेश्वरसूत्रेण प्रत्याहारनिर्माणं, संज्ञापरिभाषादिनियमेन सन्धिसूत्राणि प्रयुक्तानि। ये विषयाः शौनकेन विरचिते ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे भिन्नरूपेण वर्तन्ते।
Pages : 196-199 | 657 Views | 97 Downloads
How to cite this article:
मानसीमालः. पाणिनिव्याकरण-ऋग्वेदप्रातिशाख्ययोः सन्धिविषयकं तुलनात्मकमध्ययनम्. Int J Sanskrit Res 2021;7(1):196-199.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.