Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part C

पुराणेषु प्रतिसर्गचिन्तनम्

Dr. Diddigi Vamsi Krishna

पुराणानाम् अध्ययनाय पुराणोक्तानामेव तेषां लक्षणानाम् अध्ययनस्य आवश्यकता वर्तते। परन्तु पुराणलक्षणानामपि मतभेदाः वर्तन्ते। लोकरूढ्यां पुराणस्य पञ्चैव लक्षणानीति वर्तते। भागवते तु दशलक्षणानि कथितानि। लोके तु पञ्चैवेति दृष्ट्या भागवतोक्तदशलक्षणानि उक्तपञ्चलक्षणेषु अन्तर्भवन्तीति कृत्वा सर्गः, प्रतिसर्गः, वंशः, मन्वन्तरम्, वंशानुचरितं चेति पञ्चलक्षणानीति दर्शितानि। सृष्टिविषयमधिकृत्य बहूनि पाण्डित्यपूर्णानि लेखनानि पुस्तकानि च उद्धृतानि। परं प्रतिसर्गमधिकृत्य अल्पसङ्ख्याकानि सम्बद्धप्रतिपादकानि दृश्यन्ते। अस्मादेव कारणात् एतेन लेखनमूलेन प्रतिसर्गमधिकृत्य किञ्चिदवगाहनाय बोधनं यतितम्॥
Pages : 135-137 | 683 Views | 147 Downloads
How to cite this article:
Dr. Diddigi Vamsi Krishna. पुराणेषु प्रतिसर्गचिन्तनम्. Int J Sanskrit Res 2021;7(1):135-137.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.