Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part B

अभिराजराजेन्द्रमिश्रस्य विजयपर्वणो दृश्यकाव्यत्वविचारः

जगदीशमालः

अर्वाचीनसंस्कृतसाहित्यजगति अभिराजराजेन्द्रमिश्रमहोदयः प्रख्यातः काव्यकारोऽस्ति। तस्य विविधासु रचनासु साम्प्रतिककालस्य वृत्तान्तं पौराणिकवृत्तान्तं लौकिकवृत्तान्तमितिहासाश्रितवृत्तान्तञ्च दरीदृश्यते। मिश्रमहाभागस्येतिहासाश्रितकाव्येषु विजयपर्व काव्यं महत्वपूर्णं स्थानं लभते। काव्यमिदं रचितं हिन्दीसाहित्यकारस्य रामकुमारवर्मामहाभागस्य हिन्दीभाषया विरचितं विजयपर्व नाटकमवलम्बनपूर्वकम्। इतिहासाश्रितं प्रसिद्धं कलिङ्गयुद्धस्य वृत्तान्तमाश्रित्य नाटकमिदं विनिर्मितम्। यद्यपि तत्र विजयपर्व नामके दृश्यकाव्ये कलिङ्गयुद्धेऽशोकस्य विजयसंवादस्य प्रतिफलनमस्ति तथापि तत्र नाटके ऐतिहासिकवृत्तान्तेन साकं काव्यकल्पनमपि विद्यते। संस्कृतकाव्यशास्त्रस्य विधिमवलम्ब्य काव्यमिदं रचितं न वेति, कीदृशं काव्यमिदम्, दृश्यकाव्यमध्ये विजयपर्व नाटकं न वेति विषयमवलम्ब्य प्रस्तुतमिदं शोधपत्रम्।
Pages : 97-100 | 608 Views | 94 Downloads
How to cite this article:
जगदीशमालः. अभिराजराजेन्द्रमिश्रस्य विजयपर्वणो दृश्यकाव्यत्वविचारः. Int J Sanskrit Res 2021;7(1):97-100.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.