Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part B

कवि-गणेश्वर-रथस्य काव्येषु छन्दोवैविध्य-विवेचना

संगीता राणी विश्वालः

समग्र-संस्कृत-साहित्यवाङ्मये यस्य कवेः कालजयविजयवैजयन्ती सगर्वमुन्ड्यमाना दृश्यते, सः भवति दीपशीखाकविः वाचस्पति-गणेश्वर-रथ-महोदयः। सः उत्कलीय-सारस्वतसाधकः कविवरः अनेक-काव्यकृतिभिः संस्कृतसाहित्यस्य कीर्त्तिध्वजामग्रे सारयति। संस्कृतवाङ्मये तस्य काव्यानि स्वतन्त्रतामर्हन्ति। कवेः उच्च-कोटिकं कवित्वं नूनं स्वीकरणीयम्। तस्य शास्त्र-नैपुण्यं पाण्डित्यं च सहृदय-जनानां श्रद्धाभाजनम्। भारतीय-संस्कृत्याः पृष्ठपोषक-रूपेण कवेः सारस्वतमवदानं अविस्मरणीयमेव। कविना स्वरचितेषु काव्येषु वहुविधैः छन्दोभिः रचिनानि श्लोकानि सन्निवेशितानि। यथा - मन्दाक्रान्ता, इन्द्रवज्रा, उपेन्द्रवज्रा, उपजातिः, वंशस्थः, स्रग्धरा, वसन्ततिलक, शिखरिणि, भूजंगप्रयातमादयः। एतेषां छन्दसां लक्षणं-उदाहरणैः सह मया केचन अत्र शोधप्रवन्धेऽस्मिन् उपस्थाप्यते।
Pages : 84-88 | 702 Views | 88 Downloads
How to cite this article:
संगीता राणी विश्वालः. कवि-गणेश्वर-रथस्य काव्येषु छन्दोवैविध्य-विवेचना. Int J Sanskrit Res 2021;7(1):84-88. DOI: 10.22271/23947519.2021.v7.i1b.1276

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.