Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part B

वैदिकसाहित्ये उपमा इत्यलङ्कारस्य विस्तार:

श्यामल शुभा भञ्जः पण्डितः

सुविशालमिदं वैदिकसाहित्यत्म् । प्राचीनकालात् गुरुशिष्यपरम्परया प्रवाहितमियं श्रुतिः । वेदेषु वेदेयागयझादयः प्राधान्येन विधृताः। तथापि वैदिकसाहित्यस्य साहित्यगुणमलङ्कारमाधुर्यम्च पण्डिताणां हृदयमहरति। यथा शव्दालङ्काराः तथा उपमारूपकादयः अलङ्काराश्चापि वेदे परिदृश्यन्ते। अस्मिन् सन्दर्भे वैदिकसाहित्ये उपमाप्रयोगनैपुण्यं विधृतुमिच्छामि।
Pages : 75-80 | 634 Views | 118 Downloads
How to cite this article:
श्यामल शुभा भञ्जः पण्डितः. वैदिकसाहित्ये उपमा इत्यलङ्कारस्य विस्तार:. Int J Sanskrit Res 2021;7(1):75-80.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.