Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part B

नाट्योत्पत्तिः समीक्षा

Swapan Pal

साहित्यमीमांसकैः काव्यं द्विधा विभज्यते – श्रव्यकाव्यं दृश्यकाव्यञ्चेति। दृश्यकाव्यं तु नाट्यमित्यभिधयाभिहितिम् । अस्य नाट्यस्य वीजं कुत्र कदा वा प्राथम्येन प्रथितं कश्चास्य पालनकर्तेति अस्माभिर्न ज्ञातः । नाट्यस्योत्पत्तिं विकाशविषयञ्चावलम्ब्य प्राच्यपाश्चात्यगवेषकैः बहुधा चर्चा कृता। अद्यापि एतत् विषयमधिकृत्य गवेषणा प्रचलिता । तथापि सर्वजनमान्यमतं नाविष्कृतम्। प्राचीनाः अर्वाचीनाश्च बहवः नाट्यतत्त्वसारमर्मज्ञाः एतद्विषये युक्तिजालैः स्वमतं प्रतिष्ठितवन्तः। तेषां बहुविधानि मतानि निबन्धेऽस्मिनालोच्य नाट्योत्पत्तेर्वृत्तान्तं विनिर्मातुं प्रयासः क्रियते मया।)
Pages : 58-65 | 735 Views | 168 Downloads
How to cite this article:
Swapan Pal. नाट्योत्पत्तिः समीक्षा. Int J Sanskrit Res 2021;7(1):58-65.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.