Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part A

शब्दार्थ संबन्धः समयः न तु स्वाभाविकः

डा. ए. वेङ्कट राधे श्याम

लोकः सर्वोऽपि परम् प्रति अर्थं बोधयितुं शब्दं प्रयुङ्क्ते इति अनुभवसिद्धमेव । शब्दस्य अर्थबोधने सामर्थ्यं अवधारितमेव । शब्दार्थयोः नियतसंबन्धेन विना अर्थबोधनम् न संभवति । स च संबन्धः कीदृशः भवितुं अर्हतीति न्याय मतानुसारेण विचारः पत्रेस्मिन् प्रस्तूयते । मीमांसकाः शब्दार्थयोः संबन्धः स्वाभाविकः इति, शब्दस्य अर्थ बोधनसामर्थ्यं स्वभावः इति च आमनन्ति । नैयायिकास्तु ईश्वर संकेत रूपां शक्तिं पदपदार्थ सम्बन्धतया स्वीकुर्वन्ति । दर्शयन्ति च दोषान् शब्दार्थयोः संबन्धस्य स्वाभाविकत्वे । ते च विचाराः युक्तिप्रधानाः अत्र निरूप्यन्ते ।
Pages : 33-36 | 528 Views | 87 Downloads
How to cite this article:
डा. ए. वेङ्कट राधे श्याम. शब्दार्थ संबन्धः समयः न तु स्वाभाविकः. Int J Sanskrit Res 2021;7(1):33-36.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.