Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part C

वर्तमानसामाजिकावक्षेषु प्राचीनभारतीयसमाजव्यवस्थायाः गुरुत्वम् - एका विश्लेषणात्मकसमीक्षा

जयश्री दे

सम्-पूर्वार्त् अज्-धातोः घञ्-प्रत्ययेन ‘समाज’शब्दस्य निष्पत्तिर्भवति । अस्माकं समाजे सामाजिकावक्षयाणां चित्राणि सर्वत्रैव परिदृश्यन्ते । किन्तु अस्माकं प्राचीनभारते या उत्तमसमाजव्यवस्था प्रचातासीत् तदनुसारेण यदि वयं जीवनयापनं कुर्मः तर्हि उत्तमं भविष्यति । अनेन कारणेन प्राचीनभारतस्य समाजव्यवस्थामवलम्ब्य अस्माकमालोचना कर्तव्या । प्राचीनकालादारभ्यः वेदादिशास्त्रेषु, मनुप्रभृतिधर्मशास्त्रेषु, पुराणेषु, रामायणे, महाभारते, ध्रुपदीसंस्कृतसाहित्ये च समाजस्य उन्नतिविषये बहुचिन्तनं परिदृश्यते । उपनिषदि अपि दृश्यते - ‘तेन त्यक्तेन भूञ्जीथाः।’ सर्वेषां शान्तिलाभार्थं मङ्गलार्थञ्च भारतीयशास्त्रकाराः सर्वदा उपदिशन्ति । राजा-प्रजा, धनी-दरिद्रः, पण्डितः-मूर्खः, उच्चवर्णः-निम्नवर्णः इत्यादि बहुवैचित्रं परिदृश्यते । पाश्चात्त्यदार्शनिकाः समाजसंस्कारार्थं चेष्टां कृतवन्तः, तदर्थं प्राचीनकालादारभ्य वर्तमानकालपर्यन्तं व्यासदेवः, मनुः, कौटिल्यः, विवेकानन्दः, वङ्किमचन्द्रः, रवीन्द्रनाथादयो महामनिषिणः चेष्टां कृतवन्तः । अहमपि अस्मिन् समाजव्यवस्थायाः किञ्चिद् चित्रमुिख्यामि ।
Pages : 159-162 | 447 Views | 38 Downloads
How to cite this article:
जयश्री दे. वर्तमानसामाजिकावक्षेषु प्राचीनभारतीयसमाजव्यवस्थायाः गुरुत्वम् - एका विश्लेषणात्मकसमीक्षा. Int J Sanskrit Res 2020;6(6):159-162.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.