Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part C

वर्तमानसामाजिकावक्षेषु प्राचीनभारतीयसमाजव्यवस्थायाः गुरुत्वम् - एका विश्लेषणात्मकसमीक्षा

जयश्री दे

सम्-पूर्वार्त् अज्-धातोः घञ्-प्रत्ययेन ‘समाज’शब्दस्य निष्पत्तिर्भवति । अस्माकं समाजे सामाजिकावक्षयाणां चित्राणि सर्वत्रैव परिदृश्यन्ते । किन्तु अस्माकं प्राचीनभारते या उत्तमसमाजव्यवस्था प्रचातासीत् तदनुसारेण यदि वयं जीवनयापनं कुर्मः तर्हि उत्तमं भविष्यति । अनेन कारणेन प्राचीनभारतस्य समाजव्यवस्थामवलम्ब्य अस्माकमालोचना कर्तव्या । प्राचीनकालादारभ्यः वेदादिशास्त्रेषु, मनुप्रभृतिधर्मशास्त्रेषु, पुराणेषु, रामायणे, महाभारते, ध्रुपदीसंस्कृतसाहित्ये च समाजस्य उन्नतिविषये बहुचिन्तनं परिदृश्यते । उपनिषदि अपि दृश्यते - ‘तेन त्यक्तेन भूञ्जीथाः।’ सर्वेषां शान्तिलाभार्थं मङ्गलार्थञ्च भारतीयशास्त्रकाराः सर्वदा उपदिशन्ति । राजा-प्रजा, धनी-दरिद्रः, पण्डितः-मूर्खः, उच्चवर्णः-निम्नवर्णः इत्यादि बहुवैचित्रं परिदृश्यते । पाश्चात्त्यदार्शनिकाः समाजसंस्कारार्थं चेष्टां कृतवन्तः, तदर्थं प्राचीनकालादारभ्य वर्तमानकालपर्यन्तं व्यासदेवः, मनुः, कौटिल्यः, विवेकानन्दः, वङ्किमचन्द्रः, रवीन्द्रनाथादयो महामनिषिणः चेष्टां कृतवन्तः । अहमपि अस्मिन् समाजव्यवस्थायाः किञ्चिद् चित्रमुिख्यामि ।
Pages : 159-162 | 532 Views | 61 Downloads
How to cite this article:
जयश्री दे. वर्तमानसामाजिकावक्षेषु प्राचीनभारतीयसमाजव्यवस्थायाः गुरुत्वम् - एका विश्लेषणात्मकसमीक्षा. Int J Sanskrit Res 2020;6(6):159-162.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.