Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part C

भक्तेर्भेदविवेचनम्

दयाम्बर शबर, डा॰ श्रीकान्त परिडा

अखण्डानन्ददायकं जगत्कारणं नित्यं त्रिकालविनाशी शाश्वतश्च भक्तिः। ईश्वरं प्रति अनन्यप्रेमः परमानुरागः एव भक्तिः। भगवदानन्दरूपा इयं भक्तिस्तावद् गौणी पराभेदेन द्विविधा। गौणी पुनः द्विधा- वैधी रागात्मिका च। वैधी अपि पुनः श्रवणादिभेदेन नवधा। रागात्मिका हास्यादिरसभेदेन चतुर्दशधा विभज्यत्। तथा च वैधी-रागात्मिका पराभेदाद् भवति भक्तिस्त्रिविधा।
Pages : 123-125 | 678 Views | 73 Downloads
How to cite this article:
दयाम्बर शबर, डा॰ श्रीकान्त परिडा. भक्तेर्भेदविवेचनम्. Int J Sanskrit Res 2020;6(6):123-125. DOI: 10.22271/23947519.2020.v6.i6c.1251

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.