Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part B

चार्वाक्दर्शनस्य सामान्यस्वरूपविवेचनम्

अरबिन्दनायकः

दृश्यते तत्त्वमनेन इति दर्शनम्।इदं दर्शनं विदुषां दिव्यचक्षुः । भारतीयदर्शनानि आस्तिक- नास्तिकत्वेन द्विधा विभक्तानि वेदस्वीकरणास्वीकरणभेदेन। सांख्यन्यायवेदान्तादीनि आस्तिकानि, बौद्ध- जैनचार्वागादीनि नास्तिकानि। मोक्षः यद्यपि समेषां काम्यः तथापि प्रदर्शितमार्गास्तु भिन्नाः। प्रदर्शितेषु- विविधमार्गेषु बृहस्पतिप्रणीतचार्वाक्दर्शननिर्दिष्टाः मार्गाः इदानीन्तनप्रपञ्चे जनैरत्यन्तं ग्रहणीयाः प्रथिताश्च मन्यन्ते।यतो हि लोकायतबार्हस्पत्यादिभिर्नामभिः श्रूयमाणमिदं दर्शनं भौतिकं भवति। चारु वाक् यस्य सः चार्वाक् । भूमिर्वाय्वनलानिलेभ्य एतेभ्यः भूतचतुष्टयेभ्यः देहस्य सृष्टिः देहैवात्मा । देहस्य प्रत्यक्षत्वात्।“यावज्जीवेद् सुखं जीवेद् ऋणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः।।” इति अस्य नास्तिकशिरोमणिभूतस्य चार्वाक्दर्शनस्य ध्येयवाक्यम्। अङ्गनालिङ्गनजन्यसुखमेव पुमर्थता इति अस्य मतम्। “नास्तिकः वेदनिन्दकः” इति न्यायेन चार्वाक्“त्रयो वेदस्य कर्त्तारो धूर्त्त- भण्डनिशाचरा” इति उक्तिमाध्यमेन वेदं निन्दति । इदं भौतिकत्वात् सांसारिकसुखेन सहास्य सम्पर्कः।
Pages : 70-74 | 512 Views | 51 Downloads
How to cite this article:
अरबिन्दनायकः. चार्वाक्दर्शनस्य सामान्यस्वरूपविवेचनम्. Int J Sanskrit Res 2020;6(6):70-74.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.