Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part B

सम्प्रज्ञातासम्प्रज्ञातयोगविध्योः विवेचनम्

निहारिका

दर्शनशास्त्रे योगदर्शनस्य महनीय-महत्त्वं वर्त्तते। एतदर्थं नास्तिकदार्शनिकाः भवन्तु वा आस्तिकदार्शनिकाः सर्वे भिन्न-भिन्न रूपेण अस्य साधनायां प्रवृत्ताः भवन्ति। भारतीय वाङ्गमयानुसारं सृष्टेः आरम्भकाले सर्वप्रथमं योगसिद्धैः ऋषिभिः ध्यानावस्थायां वैदिक-मन्त्रणां दर्शनम् अभवत्। वेद-वेदाङ्ग-साहित्येऽषि योगस्य अनेकसन्दर्भाः प्राप्यन्ते।
Pages : 65-66 | 582 Views | 65 Downloads
How to cite this article:
निहारिका. सम्प्रज्ञातासम्प्रज्ञातयोगविध्योः विवेचनम्. Int J Sanskrit Res 2020;6(6):65-66.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.