Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part B

सम्प्रज्ञातासम्प्रज्ञातयोगविध्योः विवेचनम्

निहारिका

दर्शनशास्त्रे योगदर्शनस्य महनीय-महत्त्वं वर्त्तते। एतदर्थं नास्तिकदार्शनिकाः भवन्तु वा आस्तिकदार्शनिकाः सर्वे भिन्न-भिन्न रूपेण अस्य साधनायां प्रवृत्ताः भवन्ति। भारतीय वाङ्गमयानुसारं सृष्टेः आरम्भकाले सर्वप्रथमं योगसिद्धैः ऋषिभिः ध्यानावस्थायां वैदिक-मन्त्रणां दर्शनम् अभवत्। वेद-वेदाङ्ग-साहित्येऽषि योगस्य अनेकसन्दर्भाः प्राप्यन्ते।
Pages : 65-66 | 494 Views | 40 Downloads
How to cite this article:
निहारिका. सम्प्रज्ञातासम्प्रज्ञातयोगविध्योः विवेचनम्. Int J Sanskrit Res 2020;6(6):65-66.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.