Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part A

षेत्र्षु व्याकरणम्

डाॅ॰ लीला बिहारी चैधरी

‘‘न हि सर्वे सर्वं जानन्ति’’ इति सुप्रसिद्ध लोकोक्त्या सर्वविदितमेव तत्र भवतां भवतां सर्वेषां विद्वत्प्रवराणां अद्यतन पर्यन्तं निबन्धाऽनुबन्धप्रबन्धनेन प्रत्यक्षत्वं श्रुतं पठितंच, किन्तु अन्वेषणात्मकदृष्टिपथे इदं मन्मतं गागरे सागर अथवा जलबिन्दु निपातेन क्रमशः पूरयतेघटः इति सुसिद्धान्तत्वेन व्याकरणशास्त्रस्य मुखात्मकविवेचनावसरे मदीयाबुद्धिश्चिंतनशक्तिरूदभाविता सज्ञ्जाता!
वस्तुतस्तु इमेवेदाः सखण्डाखण्ड सनातन धर्मोपधारकाः स्वयमेव सम्पूर्णाः सन्ति, किन्तु पदार्थविस्फोरणे तत्तच्छास्त्राणां यथा यथा स्थानं स्वयमेव वेदाः निधारितवन्त तथापि तदीय पृथक्त्वे शीर्षकमिदं बीजम्।
Pages : 12-13 | 629 Views | 79 Downloads
How to cite this article:
डाॅ॰ लीला बिहारी चैधरी. षेत्र्षु व्याकरणम्. Int J Sanskrit Res 2020;6(6):12-13.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.