Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 5, Part F

मृच्छकटिकम् इति नामकरणं सिद्धांन्तानुसारम्

डाॅ० संजय कुमार झा

ग्रन्थस्य नामकरणं स्वस्मिन् निहितं गूढ़ार्थं प्रतिपादकम्। यादृशं नामकरणं तादृषं ग्रन्थलक्षणम्। ग्रन्थस्य नामकरणं तस्मिन् निहितं भावं सुस्पष्टं करोति। अतः ग्रन्थे निहितः भावः तस्य नामकरणेन सह तारतम्यः भवितव्यः अन्यथा नामकरणस्यौचित्यं प्रश्नचिह्नं समुत्थापयति। अतः नामकरणं ग्रन्थस्य पृष्ठभूमौ सुविचारितेन परिकल्पितम्। इंद विषयान्तरं न भवेत् इत्यस्य सर्वदा ध्यायेत्।
Pages : 341-342 | 665 Views | 120 Downloads
How to cite this article:
डाॅ० संजय कुमार झा. मृच्छकटिकम् इति नामकरणं सिद्धांन्तानुसारम्. Int J Sanskrit Res 2020;6(5):341-342.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.