Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 5, Part C

सर्वङ्कषाटीकायां व्याकरणालोचने वामनमतानां प्रयोगसमीक्षणम्

मृत्युञ्जयगराँइ एव अर्जुनकुमारः

संस्कृतवाङ्मये महाकविमाघप्रणीतं शिशुपालवधं खलु अतीव जनप्रियमहाकाव्यम् । महाकाव्यस्यास्य सम्यगर्थबोधे ‘सर्वङ्कषा’ नाम्नी टीका सुप्रसिद्धा । अन्वयमुखेन टीकायामस्यां सर्वेषां श्लोकानां हृदयग्राही व्याख्या प्रदत्ता । तथाच माघकाव्यस्य बहुविधानां ख्यात-अख्यात-दुरुहशब्दानां पदानां वा युक्तिनिष्ठं व्याकरणालोचनमत्र परिदृष्टम् । अस्य व्याकरणालोचनस्य शुद्धताप्रतिपादने कदापि कुत्रापि मल्लिनाथेन प्रथितयशसामाचार्याणां मतान्यपि प्रकटितानि । तेषु वामनमतानि अन्यतमानि । एषां वामनमतानां प्रयोगः किल युक्तियुक्तः तथा प्रामाणिकोऽस्ति न वेति शङ्का सततमुपजायते । एवं शङ्कानिवारणेऽत्र प्रयत्नो कृतः ।
Pages : 133-137 | 666 Views | 103 Downloads
How to cite this article:
मृत्युञ्जयगराँइ एव अर्जुनकुमारः. सर्वङ्कषाटीकायां व्याकरणालोचने वामनमतानां प्रयोगसमीक्षणम्. Int J Sanskrit Res 2020;6(5):133-137.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.