Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 5, Part B

अलंकारशास्त्रनिकाये रसस्वरूपम्

Shri Amit Das

रस्यते आस्वाद्यते अनेनेति रसः। रसं विना काव्यं न प्रसरेत्, यदि वा प्रसृतं स्यात्, तर्हि तदुपहासास्पदं भवेत्। न हि रसादृते कश्चिन्न अर्थः प्रसज्यते। रसो हि काव्यस्य मूलीभूतं तत्त्वम्। रसो हि काव्यात्मा इति काव्यशास्त्रविदां डिण्डिमः। विभाव-अनुभाव-व्य़भिचारिसंयोगादेव रसस्य निष्पत्तिर्भवति इति मतम् आलंकारिकाणाम्। भरतादारभ्यः जगन्नाथान्तं यावत् प्रायः सर्वे काव्यतत्त्वविदः रसस्य सर्वातिशायित्वं व्याकृतवन्तः नम्रशिरसा । अस्मिन् शोधप्रबन्धे अहं भारतात् जगन्नाथं यावत् आलंकारिकाणां मते रसस्य अर्थः, स्वरूपं, उत्पत्तिप्रक्रिया चेति विषयाः पर्यालोच्यन्ते ।
Pages : 84-87 | 709 Views | 167 Downloads
How to cite this article:
Shri Amit Das. अलंकारशास्त्रनिकाये रसस्वरूपम्. Int J Sanskrit Res 2020;6(5):84-87.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.