Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 4, Part A

संस्कृतसाहित्यदृष्ट्या स्वच्छभारताभियानस्योद्देश्यम्

Dr. Menakarani Sahoo

संप्रति मानवानां आर्थिकक्षेत्रे यथा अभ्युदयः भवति तथा नैतिकक्षेत्रे तेषां अधोगतिरपि भवति । संप्रति मानवः प्रायशः लोभग्रस्थाः, स्वार्थग्रस्थाः, कामवासनाप्रियाः, विलासभोगासक्ताः भवन्ति । अतः जनाः मानविकगुणहीनाः सन्तः सर्वदा अमानविककार्याणि प्रवृताः भवन्ति । अधुना समाजे नारीधर्षणम्, गणधर्षणम्, धनापहरणम्, साफल्यं प्राप्तये असदुपायावलम्वनम्, धनार्थं पुत्रः पितरं हन्ति , कनिष्ठभ्राता ज्येष्ठभ्रातरं हन्तीति परिदृश्यन्ते । अतः तेषु मानवेषु सचेतनतायाः विकासः, मानविकमूल्यवोधानां विकासः, स्वपर्यावरणं प्रति कर्त्तव्यवोधज्ञानस्य विकासः, संघे शक्तिः कलौयुगे भावनायाः विकासः एव स्वच्छभारताभियानस्य लक्ष्यं भवति । स्वच्छतानाम मलशुन्यता ।शरीरस्य मलं जलेन,वाचः मलं व्याकरणेन, हृदयस्य मलिनता सच्चरित्रश्रवणेन , परिवेशस्य मलिनता वृक्षादीनां रोपणेन च भवति । शारीरिकस्वच्छतायै स्नानं कर्त्तुं, हृदयस्य मलिनतां दूरीकर्त्तुं कामक्रोधरहितं भवितुं, परिवेशस्य स्वच्छतायै वृक्षरोपणं कर्त्तुं जलाशयमण्डपादीनां प्रतिष्ठापयितुञ्च उपदेशः संस्कृतसाहित्ये वर्तते ।
Pages : 20-22 | 747 Views | 94 Downloads
How to cite this article:
Dr. Menakarani Sahoo. संस्कृतसाहित्यदृष्ट्या स्वच्छभारताभियानस्योद्देश्यम्. Int J Sanskrit Res 2020;6(4):20-22.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.