Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part B

व्यावसायिकनिर्देशने वृत्तिसम्बन्धीयतथ्यानां संग्रहणस्योपाया:

अनुप बाइल

इदानीन्तनकाले आबालवृद्धेभ्यः व्यावसायिकनिर्देशनस्यनितरामावश्यकता वर्तते।व्यावसायिकनिर्देशनेन सर्वे जना: जीवनेसमुचितं दिशां प्राप्नुवन्ति। निर्देशनमेतत् वैयक्तिकं सामूहिकं चभवितुमर्हति। व्यावसायिकनिर्देशनं विना व्यक्तेःभविष्यजीवनंदुःखमयं भवति। विविधेषु व्यवसायेषु कीदृशी क्षमता दक्षता चअपेक्षते एवञ्च विविधं वृत्तिक्षेत्रं यत् सर्वेषामज्ञातमिति, तद्विषयेसाहाय्यं करोति। व्यवसायस्य प्रकृतिः, परिवेशः, योग्यता,प्रशिक्षणस्यावश्यकता, विपदः आशङ्का अस्ति न वा प्रभृति वृत्तिसम्बन्धीयतथ्यानां स्रोतांसि कुत्र विद्यते, तथ्यानि संग्रहणं कथं भवितुं शक्यते तद्विषये सम्यग्रूपेण न जानन्ति। अत:वृत्तिसम्बन्धीय-विविधानि तथ्यानि यथा- मेधावृत्तिः, अध्येतावृत्तिः,व्यवसायस्य प्रकृतिः, प्रशिक्षणस्य योग्यता इत्यादयः विषयाःसंवादपत्रे, वेतारे, 'दूरदर्शने, कर्मविनियोगसंस्थायाम्,कर्मसम्बन्धीयविशेषवुलेटिनमध्ये,राष्ट्रियशिक्षानुसन्धानम् एवञ्चप्रशिक्षणपर्षदि, विविध शिल्पसंस्थायाम्, विविधविद्यालये, महाविद्यालये,विश्वविद्यालये प्राप्तुं शक्यते। येन माध्यमेन व्यावसायिकनिर्देशनप्रार्थिणः तेषाम् आवश्यकता पूरयितुं शक्यते।
Pages : 66-69 | 709 Views | 89 Downloads
How to cite this article:
अनुप बाइल. व्यावसायिकनिर्देशने वृत्तिसम्बन्धीयतथ्यानां संग्रहणस्योपाया:. Int J Sanskrit Res 2020;6(2):66-69.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.