Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part A

पञ्चदशीस्थनाटकदीपप्रकरणानुसारं साक्षिस्वरूपविवेचनम्

डा. दयानन्दपाणिग्राही

परम-अद्वैतवेदान्ती श्रीमद्विद्यारण्यमुनि: यो खलु शृङ्गगिरौ दक्षिणाम्नायशंकरपीठस्य मठाधीशोऽभूत्, तेन विरचितेष्वद्वैतग्रन्थेषु पञ्चदशीति ग्रन्थो नितरामितरग्रन्थान् अद्वैततत्त्वप्रतिष्ठापने अतिशेते। पञ्चदशप्रकरणविशिष्टोऽयं ग्रन्थ: प्रमुखरूपेण विवेक-दीप-आनन्दचेति त्रिषु विभागेषु विभज्यते यत्र प्रत्येकमपि विभागे पञ्च अध्याया: सन्ति। तत्र दीपस्थप्रकरणेषु नाटकदीप इति भिन्नमेकं प्रकरणं विद्यते, यत्र नाटकस्थरंगमंचादीनामुदाहरणं प्रस्तुत्य परमश्रुतिसारतत्त्वं प्रस्तूयते यदत्र साक्षी इति तत्त्वत्वेन प्रदर्श्यते।
Pages : 21-25 | 621 Views | 43 Downloads
How to cite this article:
डा. दयानन्दपाणिग्राही. पञ्चदशीस्थनाटकदीपप्रकरणानुसारं साक्षिस्वरूपविवेचनम्. Int J Sanskrit Res 2020;6(2):21-25.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.