Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part A

पञ्चदशीस्थनाटकदीपप्रकरणानुसारं साक्षिस्वरूपविवेचनम्

डा. दयानन्दपाणिग्राही

परम-अद्वैतवेदान्ती श्रीमद्विद्यारण्यमुनि: यो खलु शृङ्गगिरौ दक्षिणाम्नायशंकरपीठस्य मठाधीशोऽभूत्, तेन विरचितेष्वद्वैतग्रन्थेषु पञ्चदशीति ग्रन्थो नितरामितरग्रन्थान् अद्वैततत्त्वप्रतिष्ठापने अतिशेते। पञ्चदशप्रकरणविशिष्टोऽयं ग्रन्थ: प्रमुखरूपेण विवेक-दीप-आनन्दचेति त्रिषु विभागेषु विभज्यते यत्र प्रत्येकमपि विभागे पञ्च अध्याया: सन्ति। तत्र दीपस्थप्रकरणेषु नाटकदीप इति भिन्नमेकं प्रकरणं विद्यते, यत्र नाटकस्थरंगमंचादीनामुदाहरणं प्रस्तुत्य परमश्रुतिसारतत्त्वं प्रस्तूयते यदत्र साक्षी इति तत्त्वत्वेन प्रदर्श्यते।
Pages : 21-25 | 715 Views | 73 Downloads
How to cite this article:
डा. दयानन्दपाणिग्राही. पञ्चदशीस्थनाटकदीपप्रकरणानुसारं साक्षिस्वरूपविवेचनम्. Int J Sanskrit Res 2020;6(2):21-25.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.