International Journal of Sanskrit Research
2019, Vol. 5, Issue 6, Part C
शब्दशास्त्रस्य शास्त्रीयसमीक्षापुरस्सरं सर्वमयत्वं व्यावहारिकत्वं लोकोपयोगित्वञ्च
डॉ. बैकुण्ठ नाथ शुक्ल
अस्मिन् लेखे मया आचार्यभर्तृहरिणा कृते वाक्यपदीयनामके ग्रन्थे विद्यमानदार्शनिकतथ्यान्यधिकृत्य शब्दशास्त्रस्य शास्त्रीयसमीक्षापुरस्सरं सर्वमयत्वं व्यावहारिकत्वं लोकोपयोगित्वञ्च प्रदर्श्यते। यथोक्तं भगवता भर्तृहरिणा स्वकीये वाक्यपदीये ग्रन्थे शब्दत्वापत्तिप्रसङ्गे यतः शब्दाश्रितं खलु सर्वमर्थात्मकं जगत्। सर्वा हि लोकप्रकृतिः शब्दाश्रया संसृतिश्चेय शब्दनिष्पत्तिरूपा नन्वस्ति। सर्वं ह्यस्ति ज्ञानं शब्दानुविद्धम्, शब्द एवास्ति संसारिणां सञ्ज्ञा अनादिश्च प्राणिनां शब्दभावना।
How to cite this article:
डॉ. बैकुण्ठ नाथ शुक्ल. शब्दशास्त्रस्य शास्त्रीयसमीक्षापुरस्सरं सर्वमयत्वं व्यावहारिकत्वं लोकोपयोगित्वञ्च. Int J Sanskrit Res 2019;5(6):155-164.