Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 6, Part C

स्नातकस्तरे व्यवसायिकनिर्देशनस्य महत्वम्

अनुप बाइल

साम्प्रतं महती उद्योगसमस्या सर्वत्र दरीदृश्यते। सर्वे चिन्तयन्ति यत् आत्मन: भविष्यजीवनं कथञ्चित् सुन्दरं सुखमयं च स्यात्। तदर्थं सुयोग्यनिर्देशनस्य अपेक्षा वर्तते। व्यवसायिकनिर्देशनकर्मणि य: निस्नात: तस्मात् व्यवसायिकनिर्देशनं ग्रहणीयम्। व्यक्ते: सामर्थ्य इच्छानुगुणं निर्देशनं दद्यात्। आधुनिकयुगे बहवः जना: शिक्षिता: सन्तोऽपि आजीविका प्राप्तये असमर्था: दरीदृश्यन्ते। समाजस्य औद्योगिकसंस्थानाञ्च आवश्यकतानां पूर्तये अशक्ता: भवन्ति। शैक्षिकसंस्थासु छात्रेभ्य: विभिन्न-व्यवसायानां ज्ञानप्रदानम्, आत्मन: सामर्थ्यानुसारं योग्यव्यवसायचयनम्, चितव्यवसायाय योग्यप्रशिक्षणप्रदानम् इत्यादिकार्येषु क्रियमाणसाहाय्यम् उक्तसमस्यानां समाधानाय मार्गं भवितुमर्हति।
जनविस्फोटः, सर्वकारस्य जीविकां प्रति यथार्थचिन्तनस्य अभाव:, अवैज्ञानिकी शिक्षाव्यवस्था,यथार्थनिर्देशकस्य अभावः, यथार्थव्यवसायिकनिर्देशनस्य अभाव: जीविकासमस्याया: कारणम्। एतादृशीसमस्या निराकरणाय व्यवसायिकनिर्देशनस्य अपेक्षा वर्तते।
Pages : 151-154 | 653 Views | 41 Downloads
How to cite this article:
अनुप बाइल. स्नातकस्तरे व्यवसायिकनिर्देशनस्य महत्वम्. Int J Sanskrit Res 2019;5(6):151-154.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.