Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 6, Part B

प्रशिक्षणमहाविद्यालये रचनावादिशिक्षकः

पियाली मालाकार

गुरुब्रह्मा गुरुविष्णुर्गुरुर्देवो महेश्वरः । गुरुस्साक्षात्परं ब्रह्म तस्मै श्री गुरवे नमः ।। यतः शिक्षैव समुत्तमनागरिकान् निर्माति । तैश्च राष्ट्रवैभवं प्रगतिश्च सम्पाद्येते । शैक्षिको विकासः आधेयः । तत्र चाधिकरणं भवति शिक्षकसमाजः । अतः ज्ञानसंक्रमणकलायां दक्षतां सम्पादयितुम् अध्यापनकौशलानि ज्ञापयितुं विद्यालय तथा कक्ष्याव्यवहारं शिक्षयितुम्, अधिकारिभिः व्यवहारनैपुण्यं कारयितुं छात्रसर्वाङ्गीणविकासचातुर्यं बोधयितुं सामाजिकावश्यकतानुगुणं छात्रान् निर्मातुं शिक्षकाणां कृते या विशिष्टा व्यवसायिकी शिक्षा दीयते, सा भवति शिक्षकशिक्षा । अतः अस्माभिः समुत्तमैः शिक्षकैः भाव्यम् । एतदर्थं देशे शिक्षकशिक्षायाः विकासाय सर्वकारीयप्रयासाः प्रशंसनीयाः । सम्प्रति देशे शिक्षकशिक्षायै निमित्त प्रशिक्षणस्य व्यवस्था प्रचलन्ती । तस्याः इमानि अधोलिखितानि आवश्यकतानि भवेयुः । यथा –  शिक्षणे छात्रध्यापकस्य आस्थायाः विश्वासस्य च विकसनम् ।  छात्राध्यापकानां कक्ष्याशिक्षणाय सम्यग्ज्ञानप्रदानम् ।  छात्राध्यापकानां विविधशिक्षणकौशलानि अभिज्ञाप्य तेषां सम्यगुपयोगाय प्रशिक्षणदानम् ।  अध्यापने छात्रस्तरानुगुणविधीनां दृश्यश्रव्योपकरणानां चयनाय उपयोगाय च छात्राध्यापकेषु दक्षतासम्पादनमादि च । रचनावादे शिक्षणस्य काश्चन लक्ष्यानि परिदृश्यन्ते यैः शिक्षार्थीणां मानसिकक्षमता बर्द्धयति, तानि –  रचनावादे छात्राः स्वविचारशक्तेः प्रयोगं कर्त्तुं शक्नुवति ।  समालोचनात्मिका चिन्तान् कर्त्तुं समर्थः भविष्यति ।  स्मृत्यौ संरक्षिततथ्यानां पुनः स्मरणं कर्त्तुं शक्नुवति ।  धीशक्तेः प्रयोगः व्यवहारक्षमतायाः बृद्धिं कर्त्तुं शक्नुवति । शिक्षणव्यवस्थायां परिवर्तनं दरीदृश्यते । यतः अहं सर्वे जानीमः अस्माकं शिक्षणव्यवस्था त्रिमुखी प्रक्रिया एव - शिक्षकः, शिक्षार्थी, पाठक्रमश्च । तत्र छात्राः पञ्चदशवर्षयावत् केवलमेव शिक्षकानां पाठं शृण्वन्ति, पाठक्रममायत्तं कुर्वन्ति, तदपि श्रेण्या उत्तीर्णाय नूतनज्ञानायत्तकरणाय पाठं पठन्ति । परन्तु केवलमेव शिक्षकशिक्षणमहाविद्यालये अवकाशः मिलति यत्र छात्रेभ्यः पठनेन सह पाठनस्य सुविधा मिलति । वयं सर्वे जानीमः प्रशिक्षणमहाविद्यालये छात्राणां छात्राध्यापकः नाम्ना अभिधीयन्ते । यत्र छात्रा केवलं न छात्राः, अध्यापकोऽपि । यत्र छात्राः अध्यापकानां भूमिकां पालयन्ति ।
Pages : 104-106 | 713 Views | 91 Downloads
How to cite this article:
पियाली मालाकार. प्रशिक्षणमहाविद्यालये रचनावादिशिक्षकः. Int J Sanskrit Res 2019;5(6):104-106.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.