Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 5, Part D

कारकसामान्यलक्षणसमीक्षा

Uday Shankar Khatua

‘कारके’इति सूत्रमादाय बहुभिः व्याख्यतृभिः या व्याख्याः प्रस्तुताः तासु मतानैक्यं विराजते। केषाञ्चन नये क्रियान्वयित्वं हि कारकत्वं, केषाञ्चन च नये क्रियानिमित्तत्वं कारकत्वम्। किं बहुना नैयायिकैरपि कारकलक्षणं किं भवेदिति विषये बह्वी चर्चा विहिता । नैयायिक-वैयाकरणयोः कारकलक्षणमादाय विवादोऽपि दृश्यते। पाणिनिना तु स्वयं कारकलक्षणं न लिखितम् । परन्तु तन्निर्मितं सूत्रमेव वैयाकरणोक्तलक्षणानां मूलम्। अस्मिन् पत्रे तु कारके इति संक्षिप्तसूत्रेण कथम् व्याख्याकृद्भिः निगदितानि लक्षणानि निर्मीयते, वैयाकरण-नैयायिकयोः विवादस्य निष्पत्तिरपि विधीयते ।
Pages : 181-187 | 817 Views | 118 Downloads
How to cite this article:
Uday Shankar Khatua. कारकसामान्यलक्षणसमीक्षा. Int J Sanskrit Res 2019;5(5):181-187.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.