Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 5, Part C

साहित्यदृष्ट्या शिक्षकचरितसमीक्षा

Gouranga Show

शिक्षकशब्देन यः शिक्षां ददाति स एव बोध्यः। इह जगति सन्ति बहवः शिक्षकाः, परं ते सर्व आदर्शशिक्षका इति वक्तुं न शक्यते। आदर्शशिक्षको हि स एव उच्यते यः शिक्षादानार्थम् आत्मानम् उत्सृजति। शिक्षा हि तस्य ध्यानम्। शिक्षाविस्तारं विना नास्ति तस्य कोऽपि चिन्ताविषयः। यमवलम्ब्य वयमस्माकं जीवनगतेः परिचालनं कुर्मः, स इव भवितुं वयं सर्वदा मनसि चेष्टां कुर्मः, स एव अस्माकम् आदर्शः। प्रतिमूर्तिः यथा मूर्तेः अनुरूपा भवति तथैव वयमादर्शस्य अनुरूपा भवामः। प्रतिमूर्त्या सह मूर्तेः यः सम्बन्धः, अस्माकं जीवने आदर्शेन सह स एव सम्बन्धः। वयं यत् किमपि कुर्मः तत्तु अस्माकमादर्शस्य अनुसरणस्य फलम्। एतत् कार्यं वयं सर्वे एव कुर्मः। आदर्शस्य अनुसरणं न करोति एवं मनुष्यो दुर्लभः। छात्रा आदर्शशिक्षकस्य चरित्रमवलम्ब्य स्वजीवननिर्माणं कुर्वन्ति। अतः छात्राणां जीवननिर्माणे आदर्शशिक्षकस्य अस्ति महती भूमिका। आदर्शशिक्षकस्य चरितस्य बहूनि वैशिष्ट्यानिसाहित्ये बहुत्रैव प्रदर्शितानि।
Pages : 132-136 | 718 Views | 83 Downloads
How to cite this article:
Gouranga Show. साहित्यदृष्ट्या शिक्षकचरितसमीक्षा. Int J Sanskrit Res 2019;5(5):132-136.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.