Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

गरुड़पुराणे मोक्षस्य अवधारणा

तरणीकुमारपण्डा

संस्कृतसाहित्यवारिधे: महामूल्यं रत्नं भवति पुराणशास्त्रम्। भारतीय-सभ्यताचार-विचाराणां जनतायां येन साहित्येन प्रचारं कृतं, तत्तु पौराणिकं साहित्यम् एव। साहित्येऽस्मिन् वेद-विहितानां धर्माणांसुखबोध्यभाषायां वर्णनं प्राप्यते। तस्मात् धार्मिकदृष्ट्या पुराणानामस्ति अधिकं महत्त्वम्। उच्यते- “पुरा नवं भवति इति पुराणम्।” संसारारण्येऽस्मिन् बंभ्रम्यमाणानां जीवानांकृते पुराणम् अस्ति सरल: आलोकमार्ग:। परमतत्वदृष्ट्या पुराणं हि अवश्यमेव मोक्षशास्त्रम्। अष्टादश पुराणेषु गरुड़पुराणस्य एकं विशिष्टस्थानम् अस्ति। मोक्षप्रदायके,सर्वपापहरे अस्मिन् पुराणेजीवस्य परमकाम्ये मुक्तिविषये विविधसरलमार्गस्य वार्ता उद्घोष्यते। का भवति मुक्ते: संज्ञा?उच्यते यदा जीव: भोगासक्तिसम्पन्नं जड़देहं त्यत्त्त्वा आत्मस्वरूपं जानाति तदा तस्य मुक्तिर्भवति। भागवतपुराणे उल्लिखितम् अस्ति-
“मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थिति:।”
वस्तुतस्तु जीव: अविद्यावशात्करोति तदर्थं स पुन: पुन: जन्ममरणचक्रम् याति आयाति च। संसारपाशेन आवद्ध: सन्जीव: बहुविधं दु:खं सहते। केवलं गरुड़पुराणस्य निर्देशितमार्गेण तद्दु:खम् सुकरभावेन निराकृतं भवति अर्थात्जीव: मुक्तिभाक् भवति। तस्मात् अस्य पुराणस्य उपदेश: सर्वथा पालनीय:। वस्तुतस्तु जीव: अविद्यावशात्करोति तदर्थं स पुन: पुन: जन्ममरणचक्रम् याति आयाति च। संसारपाशेन आवद्ध: सन्जीव: बहुविधं दु:खं सहते।केवलं गरुड़पुराणस्य निर्देशितमार्गेण तद्दु:खम् सुकरभावेन निराकृतं भवति अर्थात्जीव: मुक्तिभाक् भवति। तस्मात् अस्य पुराणस्य उपदेश: सर्वथा पालनीय:। अत्रसन्न्यासग्रहण-व्रतानुष्ठान-तीर्थसेवन-सत्कर्मानुष्ठान-श्राद्धदान-अनशनव्रत-पुत्रोत्पादन-दान-नामसंकीर्तन-भक्ति-प्राणोत्सर्गेादिभि:सुकरुपायै: जीवस्य मुक्तिवर्णनम् अस्ति।शोधसन्दर्भेऽस्मिन् स्वचिन्तनं मया उपस्थाप्यते ।
Pages : 341-347 | 727 Views | 87 Downloads
How to cite this article:
तरणीकुमारपण्डा. गरुड़पुराणे मोक्षस्य अवधारणा. Int J Sanskrit Res 2019;5(4):341-347.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.