Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

हरिवाक्यसुधासिन्धौ वैराग्यस्वरूपविवेचनम्

साधुः शुकमुनिदासः

तत्र भगवता श्रीस्वामिनारायणेन दुर्गपट्टण-सारङ्गपट्टण-श्रीनगरादिषु अनेकेषु स्थलेषु स्वीयभक्तानुग्रहार्थं मुहुर्मुहुः प्रवासाः कृताः। एतादृशप्रवाससन्दर्भेषु तत्तत्स्थलेषु भक्तानुग्रहार्थम्, तान् (भक्तान्) एकीकृत्य, तेषां मनस्सु विद्यमानानां भागवतधर्म-वेदान्ततत्त्वादिविषयकाणां सन्देहानां विषये प्रश्नान् कर्तुं श्रीस्वामिनारायण-भगवान् चोदयति स्म। ततः तैः पृष्टानां प्रश्नानामुत्तरदानव्याजेन वेद-वेदान्त-भगवद्गीता-स्मृतिपुराणादि-प्राचीनग्रन्थेषु, तदपेक्षयाऽर्वाचीनग्रन्थेष्वपि विद्यमानाः मुमुक्षुजनावश्यंवेद्याः शतशो विषयाः स्वामिनारायणभगवता सर्वजनसुग्राह्यतया प्रतिपादिताः। स्वामिनारायणभगवतः भगवदवताररूपत्वात् श्रीहरिः इत्येवापरं नाम। तादृश-स्वामिनारायणापरपर्यायस्य श्रीहरेः वाक्यानि सुधायन्ते = अमृतायन्ते, अमृतत्वापरपर्यायमोक्षप्राप्तिहेतुभूतत्वात्। एतादृशहरिवाक्यसुधायाः न बिन्दुः, न वा कासारः, स्वामिनारायणभगवता अवतारितः, किन्तु, अनेकमुक्तारत्नाख्यमहासिन्धुरेव तैरवतारितः, यस्य अतिगभीरत्वम्, अतिविस्तृतत्वं च सिन्धुरितिव्यपदेशेनैव सुष्ठु संवेद्यम्। अतः तादृशविशेषणविशिष्टः अतिसम्मान्योऽयं ‘हरिवाक्यसुधासिन्धुः’ इति सुगृहीतनामधेयः ग्रन्थविशेषः। अयं च ग्रन्थः श्रीस्वामिनारायणभगवत्साक्षाच्छिष्येण शतानन्दमुनिनाम्ना, तत्तद्विषयाणां भगवत्स्वामिनारायणकथनावसर एव यथायथं संगृहीतः, श्रीस्वामिनारायणभगवतः सुसम्मतः च सन्, तदीयपरम्परागतविद्वद्भिरनुसन्धेयतया निर्दिष्टः। अन्वर्थतया समुद्रायमाणेऽस्मिन्ग्रन्थे सन्ति नैके वेदान्ततत्त्व-भक्तितत्त्व-ज्ञानतत्त्व-मोक्षतत्त्वादिविषयकाः अंशाः। एतेषु इतरसर्वविषयापेक्षया भागवतधर्मविषये विशेषतः प्रतिपादनं साङ्गोपाङ्गतया कृतं दरीदृश्यते। प्रकृते लेखे अस्मिन् ग्रन्थे प्रतिपादितवैराग्यस्वरूपमधिकृत्य विचारः क्रियते।
Pages : 324-329 | 672 Views | 59 Downloads
How to cite this article:
साधुः शुकमुनिदासः. हरिवाक्यसुधासिन्धौ वैराग्यस्वरूपविवेचनम्. Int J Sanskrit Res 2019;5(4):324-329.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.