Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

ब्रह्मसूत्रसाधनाध्यायस्य गीतया सह तुलनात्मकमध्ययनम्

साधुः अक्षरमुनिदासः

महर्षिबादरायणविरचितब्रह्मसूत्रेषु चत्वारः अध्यायाः विलसन्ति । तत्र तृतीयाध्यायः साधनाध्याय इति नाम्ना प्रथते । यतः अत्र मोक्षसाधनस्वरूपादिनिष्कर्षः क्रियते । भगवद्गीतायामपि मोक्षसाधनस्वरूपादिविचारः विस्तरेण कृतः दृश्यते । अस्मिन् लेखे उभयोः तुलनात्ममध्ययनम् चिकीर्षितम् ।
Pages : 319-323 | 744 Views | 86 Downloads
How to cite this article:
साधुः अक्षरमुनिदासः. ब्रह्मसूत्रसाधनाध्यायस्य गीतया सह तुलनात्मकमध्ययनम्. Int J Sanskrit Res 2019;5(4):319-323.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.