Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

रत्नावलीनाटिकायां औचित्यविमर्श:

डाँ. कृपाशङ्करशर्मा

प्रस्तुतेऽस्मिन् शोधपत्रे रत्नावलीनाटिकाया: पद्यानि स्वीकृत्य औचित्यचर्चा चर्चिता जाता। अस्यां चर्चायां अलंकारौचित्यम्, रसौचित्यम्, पदौचित्यम् च मुख्यरूपेण सस्वरूपेण पर्यलोचितं मया। औचित्यं काव्यस्य जीवनाधायकं तत्त्वमित्यनुसारेण रत्नावलीनाटिकायां कस्मिन् पद्ये किमचौचित्यम् परिलक्ष्यते तदैव मयाऽत्र उद्घाटितमिति। सारांशरूपेण इदमेव वक्तुं शक्यते यत् हर्षस्य रत्नावलीनाटिका औचित्यपूर्णा सारस्वतरचना वर्तते। अस्या: प्रतिपदं प्रतिवाक्यं च औचित्यभावपूर्णमिति मे विचारो दृढ:।
Pages : 364-366 | 661 Views | 115 Downloads
How to cite this article:
डाँ. कृपाशङ्करशर्मा. रत्नावलीनाटिकायां औचित्यविमर्श:. Int J Sanskrit Res 2019;5(4):364-366.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.