Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part D

महाभारतोक्तानि वैदिकतत्त्वानि

Dr. Hariprasad K

“वेदोऽखिलो धर्ममूलम्” “धर्मो धारयते प्रजाः” “धर्मो रक्षति रक्षितः” इत्याद्युक्तयः वेदस्य लोकोपकारकत्वं प्रतिपादयन्ति। किन्तु वेदार्थान् अवगत्य तदनुसारं प्रवर्तितुं सामान्याः न शक्नुवन्तीत्यतः वेदार्थान् अवगमयितुं स्मृतयः आविर्बभूवुः । तेनापि येषाम् अवगतिर्न भवति तेषां निमित्तं रामायणमहाभारतादीनि काव्यानि रचितानि । रामायणे २४सहस्रं पद्यानि सन्ति । महाभारते तु एकलक्षं पद्यानि सन्ति । अष्टादशपर्वसु विभक्ते महाभारते भूरिशः वेदार्थोपबृंहणं वरीवर्ति । अनुशासनपर्वणि युधिष्ठिरविषादस्य प्रकरणे भीष्मपर्वणि भगवद्गीतायाः सन्दर्भे अन्यत्र क्वचिच्च विद्यमानानि वैदिकतत्त्वानि चित्वा शोधलेखोऽयं उपनिबद्धो
Pages : 181-183 | 698 Views | 66 Downloads
How to cite this article:
Dr. Hariprasad K. महाभारतोक्तानि वैदिकतत्त्वानि. Int J Sanskrit Res 2019;5(4):181-183.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.