Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part D

महाभारतोक्तानि वैदिकतत्त्वानि

Dr. Hariprasad K

“वेदोऽखिलो धर्ममूलम्” “धर्मो धारयते प्रजाः” “धर्मो रक्षति रक्षितः” इत्याद्युक्तयः वेदस्य लोकोपकारकत्वं प्रतिपादयन्ति। किन्तु वेदार्थान् अवगत्य तदनुसारं प्रवर्तितुं सामान्याः न शक्नुवन्तीत्यतः वेदार्थान् अवगमयितुं स्मृतयः आविर्बभूवुः । तेनापि येषाम् अवगतिर्न भवति तेषां निमित्तं रामायणमहाभारतादीनि काव्यानि रचितानि । रामायणे २४सहस्रं पद्यानि सन्ति । महाभारते तु एकलक्षं पद्यानि सन्ति । अष्टादशपर्वसु विभक्ते महाभारते भूरिशः वेदार्थोपबृंहणं वरीवर्ति । अनुशासनपर्वणि युधिष्ठिरविषादस्य प्रकरणे भीष्मपर्वणि भगवद्गीतायाः सन्दर्भे अन्यत्र क्वचिच्च विद्यमानानि वैदिकतत्त्वानि चित्वा शोधलेखोऽयं उपनिबद्धो
Pages : 181-183 | 779 Views | 85 Downloads
How to cite this article:
Dr. Hariprasad K. महाभारतोक्तानि वैदिकतत्त्वानि. Int J Sanskrit Res 2019;5(4):181-183.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.