International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part B
संस्कृतस्तय वैज्ञानिकत्त्वम्
M‚- os³~dVje.kHkê%
सर्वासां भाषाणां मातृस्वरूपा इयं संस्कृतभाषा विद्यते। अत्यन्तं वैज्ञानिकदृष्ट्या इयं भाषा शोशुभ्यते। विशिष्टं ज्ञानं विज्ञानमिति उक्तत्वात् भाषायामस्यां वैज्ञानिकतत्त्वानि, वैज्ञानिकसूत्राणि, वैज्ञानिकप्रयोगाः, वैज्ञानिकसिद्धान्ताः इत्यादिबहवो हि अंशाः अन्तर्भवन्ति।
How to cite this article:
M‚- os³~dVje.kHkê%. संस्कृतस्तय वैज्ञानिकत्त्वम्. Int J Sanskrit Res 2019;5(4):92-93.