Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part B

योगः कर्मसु कौशलम

M‚- os³~dVje.kHkê%

विश्वस्मिन् विश्वे योगस्य माहात्म्यं नितान्तं श्रूयमाणं वर्तते। विद्यालयस्तरेषु माध्यमिकविद्यालयस्तरेषु विश्वविद्यालयस्तरेषु च योगविषयकचिन्तनं समारब्धम् । सर्वेषां जनानां मानसिकशान्त्यै योगः अत्यन्तम् उपकरोति। प्रत्यहं प्राणायामादिकरणेन सर्वेऽपि स्वस्थाः भवितुमर्हन्ति। आधुनिकप्रपञ्चे अस्माभिः सेव्यमानाः आहाराः विषयुक्ताः वर्तन्ते। अप्राकृतिकरूपेण रासायनिकमिश्रणेन च सम्प्राप्तानि खाद्यवस्तूनि एव वयं प्रत्यहं खादामः। सर्वस्यापि अस्य परिहाराय योगः उत्तमः उपायः वर्तते।
Pages : 89-91 | 799 Views | 137 Downloads
How to cite this article:
M‚- os³~dVje.kHkê%. योगः कर्मसु कौशलम. Int J Sanskrit Res 2019;5(4):89-91.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.